SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ०४ सू० ७ बलदेववासुदेवस्वरूपनिरूपणम् ४२९ प्रचण्डः = दारुणोदण्डप्रचारः = दुष्टद्मनाऽऽज्ञाविशेषस्तत्र गम्भीरदर्शनीयाः = गम्भीरं = दुष्टजनचित्तक्षोभोत्पादकं दर्शनीयं = स्वरूपं येषां ते तथा सत्पुरुषाणां कृते चन्द्रवत् प्रियदर्शनाः, दुर्जनानां कृतेषु कालसदृशा इति भावः 'तालज्झया' तालध्वजाःताला-तालवृक्षाङ्कितो ध्यजो येषां ते तथा तालध्वजा बलदेवाः, ' तालाङ्को मुसलीहली' इत्यमरः, तथा 'उविज्झगरुलकेऊ' उद्विद्धगरुडकेतवः-उद्विद्धः अत्युच्छितो गरुडकेतुः गरुडाङ्कितो ध्वजो येषां ते तथा वासुदेवाः 'वलवगगज्जंतदरियदप्पियमुट्ठियचाणूरचूरगा' बलवद् गर्जन दृप्तदर्पितमौष्टिकचाणूरचूरकाः = तत्र बलवन्तं - महाशक्तिसम्पन्न गर्जन्तं 'कोऽन्योऽस्मादृशो मल्लः, इति महाघोषं कुर्वन्तः, तथा दृप्तदर्पितंदृप्तेष्वपि दर्पित-अतिगर्वयुक्तं मौष्टिकं चाणूरं च-तत्तन्नामकं मल्लं चुरयन्ति ये ते तथा कर सकते हैं- ( पयंडदंडप्पयारगंभीरदरिसणिज्जा ) दारुण दंड के प्रचार में जिनकी आकृति बहुतभारी गंभीर बन जाती है, अर्थात् दुष्टों को दमन करने रूप आज्ञा में जिनकी आकृति दुष्टजनों के लिये चित्तमें कालकी तरह क्षोभोत्पादक बनती है और सज्जनों के लिये चन्द्र की तरह प्रियदर्शन वाली होती है । (तालज्झया उविज्झगरुलकेऊबगलगज्जंतदरियदप्पिअमुट्ठिचाणूरचूरगा) तथा इनमें बलदेव की ध्वजा तालवृक्ष के चिह्न से अंकित होती है और वासुदेव की ध्वजा गरुड के चिह्न से अंकित रहती है और बहुत ऊँची होती है । बलदेव ने कृष्ण को मारने के लिये कंस द्वारा प्रवर्तित किये हुए मल्लयुद्ध में 'कौन हमारे जैसा पहलवान है' इस अभीमान से जो मदोन्मत्त बनकर घोषणा कर रहे-एवं अत्यंत मद से उन्मत्त बने हुए थे-ऐसे मौष्टिक नामके मल्ल को नथी. “पयंड-दंडप्पयार-गंभीर-दरिसणिज्जा" ॥३९४ ४ प्रहान ४२ती मते જેમને દેખાવ ઘણે ગંભીર થઈ જાય છે. એટલે કે દોને શિક્ષા કરવાની આજ્ઞા આપતી વખતે જેમને દેખાવ દુષ્ટ લેકેને માટે યમદેવના જેવો ક્ષોભ ઉત્પાદક બની જાય છે. અને સજજને માટે તેમની મુખાકૃતિ ચન્દ્રની જેમ प्रियशनवाजी डाय छे. “ तालज्झया उविज्झ गरुल केऊवलगगज्जंतदरियदपिय मुट्रियचाणुरचुरगा” तेसोमाना जवनी ४qan तसवृक्षनी निशानी जीडीय છે. અને વાસુદેવની વજા ગરુડના નિશાનવાળી હોય છે અને ઘણી ઉંચી હોય છે. કૃષ્ણને મારવા માટે કંસ દ્વારા કરવાયેલ મલ્લયુદ્ધમાં બળદેવે “મારા જે પહેલવાન કેણ છે. ” એવા અભિમાનથી જે મદોન્મત્ત બનીને ઘોષણા કરી રહ્યો હતે એવા મૌષ્ટિક નામના મલ્લને મારી નાખ્યો અને વાસુદેવ શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy