SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ ४१२ प्रश्नव्याकरणसूत्रे " 6 " शरीरप्रभा येषां ते तथा विशिष्टलावण्यसंपन्ना इत्यर्थः, 'पउमपम्हकोरंटगदाम चंपगतवियवरकणगनिधसवण्णा पद्मपक्ष्मको रण्टकदामचम्पक सुतप्त - वरकनकrayan, तत्र पद्मपक्ष्म = कमलकेसरः कोरण्टकदाम कोरण्टकपुष्पमाला चम्पकः = पुष्पविशेषः तथा सुतप्तवर कनकस्य = सुतप्तसुवर्णस्य यो निकष: = रेखा वेत्येतेषां वर्ण व वर्णो येषां ते तथा पद्मकेसर सुवर्णादिवद् भास्वरका - न्तय इत्यर्थः सुजायसच्वंगमुंदरंगा' सुजातसर्वाङ्गसुन्दराङ्गाः=सुजातानि= शोभनं पुष्टानि सर्वाङ्गेण = सर्वप्रकारेण सुन्दराण्यङ्गानि = अवयवा येषां ते तथा सुपुष्टशोभनाङ्गोपाङ्गसम्पन्नाः तथा महग्घवर पट्टणुग्गयविचित्तरागएणीपएणीनिम्मिय दुगुलवरचीणपट्टको सेज्ज सोणी मुक्तकविभूसियंगा ' महार्घवरपत्तनोगतविचित्ररागैणीमैणीनिर्मित दुकूलवर चीनपट्टकौशेय श्रोणीसूत्रकविभूषिताङ्गाः = तत्र महार्घाणि = बहुमूल्पानि वरपत्तनोद्गतानि=प्रधाननगरसमुत्पन्नानि तथा विचित्ररागाणि= अनेक विविधरङ्ग रञ्जितानि एणी पैणी निर्मितानि = एणी = मृगी श्रेणी शरीर की आभा विमल शोणित की बहुलता से रक्तवर्ण की सी होती हैं, अर्थात् जो विशिष्ट लावण्य से युक्त होता हैं । तथा (पउमपम्हकोरंट गदामचंपगसुतवियवर कणक निघसवण्णा) पद्मपक्ष्म-कमलकेशर, कोरपटकदाम - कोरंटपुष्पों की माला, चम्पक- पुष्पविशेष, एवं तापे हुए सुवर्ण की रेखा इनके वर्ण के समान जिनका वर्ण होता है, अर्थात्पद्मकेशर तप्तसुवर्ण आदि के समान भास्वर कान्ति से जो युक्त होते हैं, तथा (सुजायसव्वंग सुंदरंगा) जिनके शारीरिक अवयव अच्छीतरह से पुष्ट एवं सब प्रकार से सुन्दर होते हैं ( महग्घ वर पट्टग्गयविचित्तराग एणी परणी निम्मियदुगुल्ल वरचीणपट्टको सेज्ज सोणीमुत्तगविभूसियंगा ) तथा जिनका शरीर बहुमूल्य वस्त्रों से कि जो वस्त्र प्रधान नगरों के जो बने हुए होते हैं, विविध रंगों से रंगे रहते हैं, एणी प्रेणी-मृगी और અધિકતાને લીધે રતાશ પડતી હાય છે, તથાં જે વિશિષ્ટ લાવણ્યથી યુક્ત होय छे, तथा " पउम-पम्ह कोरंट- गदाम - चंपग - सुतवियवर - कणक-निघसव्वण्णा" पद्मयक्ष्म-उभण डेशर, और टउहाभ-अरंट पुष्पोनी भाला, याना ड्रेस, अने તપાવેલ સુવર્ણ ની રેખા જેવા જેમને વણુ હોય છે. એટલે કે જે પદ્મકેશર तप्त सुवर्ण महिनां नेवी सुहर अंतिवाजा होय छे, तथा सुजायसव्वंगसुदरंगा ” જેમનાં શરીરનાં અંગે। સારી રીતે પુષ્ટ અને દરેક રીતે સુંદર હાય છે, महग्घवर-पट्टणुग्गय-विचित्तराग - एणी - परणी दुग्गुल्लवरचीण- पट्टकोसेज्ज सोणीसुगविभूसियंगा તથા જેમનાં શરીર ખડું કીમતિ વસ્ત્રોથી સુશેાલિત રહે છે. જે મુખ્ય શહેરોમાં બનેલાં હાય છે, વિવિધ રંગોથી ર ંગેલાં હાય છે, 66 " શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર " ·
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy