SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ० ३ सू० १९ संसारसागरस्वरूपनिरूपणम् ३६५ , ( , कर्माणि तान्येव ये प्रस्तराः = सागरपाषाणरूपास्तैः कृत्वा ' तरंगरिंगंत ' तरङ्गरिङ्गत् = तरङ्गै= कल्लोलैः रिङ्गत=चलत् ' निच्चमच्चुभयतोयपठ्ठे ' नित्यमृत्युभयतोयपृष्ठ = नित्यं = ुवं मृत्युभयं = मरणभयमेव तोयपृष्ठ = जलोपरितनभागो यत्र स तथा तं महापाषाणाद्याघातोत्थितमहातरङ्गचञ्चलजलौघमृत्युभयसङ्कुलः सागरो यथा भवति तथा संसारोपे भर्त्सनापमाननादि नानादुःखफलमदज्ञानावरणादि क्लिष्टकर्मपाषाणसमुत्थित पुनः पुनर्जन्मजरामरणभयतरङ्गव्याप्त इत्यर्थः । ' कसायपायाल - कलससंकुलं' कषायपाताल कलशसङ्कलं = कषायाः = क्रोधादयश्चत्वारस्ते एव पातालकलशास्तैः : सङ्कुलो यः स तथा तं, 'भवसय सहस्सनलसंचयं ' भवशतसहस्रजलसञ्चयं=भवशतसहस्राण्येवजलसञ्चयः = जलराशिर्यत्र स तथा तम्, अत कर्मरूप पाषाणों से उठी हुई, (तरंगरिंगंत ) तरंगों से जो चंचल बना हुआ है, तथा जो (निच्च मच्चुभय) अवश्यंभावी मृत्यु के भयरूप ( तोयपटुं ) जलके उपरितन भाग से युक्त हो रहा है, अर्थात् जिस प्रकार समुद्र महापाषाणों आदि के आघात से उत्थित महातरंगों से चंचल तथा जल से भरा हुआ होने के कारण मृत्यु के भय से संकुल होता है उसी तरह संसार भी भर्त्सना अपमान आदि ननादुःखरूप फलको देने वाले क्लिष्टकर्मरूप पाषाणों से समुत्थित बारं बार जन्म, जरा, मरण, के भयरूप तरंगों से व्याप्त हो रहा हैं । ( कसायपायालकलस संकुलं ) तथा यह संसार सागर क्रोधादिक चार कषायरूप पाताल कलशों से युक्त है ( भवसयस हस्सजलसंचय ) लाखों भवरूप जलसंचय से यह युक्त है । ( अतं) अनन्त संसारी जीवों की अपेक्षा यह अन्त 66 " यहि सिष्ट उम३य पाषाणोथी पेहा थयेस " तरंग रिंगंत " तरगोथी ? ययज અનેલ છે, તથા જે निच्चमच्चुभय अवश्य लावी ( ४३२ थनारा ) मृत्युना लय३ची " तोयपट्ठ જળના ઉપરિતન ભાગથી યુક્ત છે, એવા સંસાર સાગરમાં તે પરિભ્રમણ કર્યા કરે છે- એટલે કે જેમ સમુદ્ર મહાપાષાણેા આઢિના આઘાતથી ઉત્પન્ન થયેલ તરગોથી ચંચળ ખનેલ હોય છે તથા પાણીથી ભરપૂર હાવાને કારણે તેમાં પડનારને માટે મેાતના પણ ભર્ટ્સના અપમાન આદિ વિવિધ દુઃખરૂપ ફળ પાષાણાથી ઉત્પન્ન થતાં, વારવાર અનુભવાતા જન્મ, જરા, મરણુ આદિના ભયરૂપ તરંગાથી વ્યાપ્ત છે कसायपायोलकलस संकुल " સાગર ક્રાધ આદિ કષાયરૂપ પાતાળ કળાથી યુક્ત છે. संचयं ” लाओ लव३५ भजस ययथी ते युक्त छे, " अणंतं " अनन्त संसारी ભય રહે છે તેમ સસાર દેનારા ક્લિષ્ટક રૂપ તથા આ સંસાર 66 भवसय सहरसज ल શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર "" <<
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy