SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ 6 " सुदर्शिनी टीका अ०३सू०१७ अदत्तादायिनः यत्फलं प्राप्नुवन्ति तन्निरूपणम् ३४९ 'मुंडपरसुहिं ' मुण्डपरशुभिः =भग्नधारकुठारैः 'अट्ठारसखंडिया ' अष्टादशस्थानेषु खण्डिता क्रियन्ते कर्ण नयन-नासिको - g-कर-चरणानां द्वयं द्वयमिति द्वादश, जिहा- ग्रीवा-कण्ठ-पृष्ठ-वक्षः स्थल- गुह्येन्द्रियमिति पर मिलित्वाऽष्टादशस्थानानि भवन्ति । तथा 'के' केचित् 'उकत्तकण्णोहनासा' उत्कृत्तकणैष्ठिनासा:= उत्कृत्ताः = छिन्नाः कर्णः ओष्ठः नासा=नासिका च येषां ते तथा 'उप्पाडिनयणदसणवसणा उत्पाटितनयनदशनवृषणाः, तत्र - उत्पाटितानि = उन्मूलितानि नयनानि दशनाः = दन्ताः वृषणाः = अण्डकोशा येषां ते तथा जिभिदियंचिया जिह्वेन्द्रियाश्चिताः जिहवेन्द्रियं = अञ्चितं गमितम् - आकृष्टं येषां ते तथा आकृष्टजिहवेन्द्रियाः 'छिण्णकण्णसिरा' छिन्नकर्ण शिराः = छिन्नकर्णनाड्यः, 'पणिज्जंति' प्रणीयन्ते = शूलाद्यारोपणाय वध्यभूमौ नीयन्ते । केचित् ' असिणा छिज्जंति ' हाथी के पैरों से मर्दित होने के कारण हड्डिपसलियां चर-चूर हो जाती है और वे बड़े दुःखी होते हैं । तथा कितनेक ( पावकारी ) पापकारी अदत्तग्राही जन (मुंडपरसुहिं ) भग्न धार वाले कुठारों से अट्ठारह स्थानों में - कर्ण २, नासिका २, नयन २, ओष्ठ २, कर२, चरण २, (१२) जिह्वा १३, ग्रीवा १४, कंठ १५, पृष्ठ १६, वक्षस्थल १७, एवं गुह्येन्द्रिय १८, मैं - बडी बुरी तरह से खंडित कर दिये जाते हैं । तथा (केइ ) कितनेक चोरों के (उक्कत्तकण्णोहनासा) कान नाक एवं ओंठ काट दिये जाते हैं तथा ( उप्पाडियनयणदसणवसणा) नेत्र फोड़ दिये जाते हैं दांत और अंडकोश उखाड़ लिये जाते हैं । ( जिभिदियंचिया ) जीभ खंच ली जाती है । (छिण्णकण्णसिरा ) कान की नसें तोड़ दी जाती हैं । एवं इस तरह की स्थिति में करके चोरों को वे राजपुरुष (पणिजंति) ܕ રાવાને કારણે તેમનાં શરીરનાં હાડકાં અને પાંસળીઓના ચૂરે ચૂરા થઈ જવાથી ते सोने घणी पीडा अनुभवे छे तथा डेंटला "पावकारी" याची महत्तथाही सोने "मुंडपर सुहिं धार वगरनी (जुडी) डुड्डाडीगोथी "अट्ठारसखंडिया” मढार જગ્યાએ ઘણીજ ખરાબ રીતે મારવામાં આવે છે. તે અઢાર અંગે આ प्रमाणे छे अन २, नासिअ २, नयन २, होउ. २, हाथ २, यश २, लु, ग्रीवा, मुंड, पृष्ठ, वक्षस्थल, भने गुह्येन्द्रिय, तथा 66 "6 केइ " टसा थोरोना उक्कत्तकण्णो नासा કાન, નાક અને હાર્ડ કાપી નાખવામાં આવે છે તથા " उप्पाडियनयणदसणवसणा ” આંખા ફાડી નાખે છે, દાંત અને ગુપ્ત અંગ जिभिदियंचिया " જીભ ખેંચી કાઢવામાં આવે છે, ઉખેડી નાખે છે, " छिण्णकण्णसिरा " કાનની નસે તેડી નાખવામાં આવે છે. તેમની એવી हासत उरीने राज्पुरुषो ते सोने " पणिज्जंति " શૂળી પર ચડાવવાને લઈ શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર ܕܐ "" 66
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy