SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ० सू० १५ कीदृशाश्चौराः कीदृशफलं लभन्ते ! निरूपणम् ३३७ भलनं १, कुशलं २, तर्जा ३, राजभागो ४, ऽवलोकनम् ५। अमार्गदर्शनं ६, शय्या ७, पदभङ्ग ८, स्तथैव च ॥१॥ विश्रामः ९, पादपतन १० मासनं ११, गोपनं १२ तथा। खण्डस्य खादनं चैव १३, तथान्यन्मोहराजिकम् १४ ॥२॥ पद्या१५, ग्न्यु १६, दक १७ रज्जूनां १८, प्रदानं ज्ञानपूर्वकम् । एताः प्रसूतयो ज्ञेया अष्टादश मनीषिभिः ॥ ३ ॥ तत्र भलन='न भेतव्यं भवता तव पक्षेऽहमपि सम्मिलिष्यामी 'त्यादि वचनैः चोरी अठारह प्रकार की इस तरह से है" भलनं १ कुशलं २ तर्जा ३ । राजभागो ४ऽवलोकनम् ५ । अमार्गदर्शनं ६ शय्या । पदभङ्ग ८ स्तथैव च ॥१॥ विश्रामः ८ पादपतन १० । मासनं ११ गोपनं १२ तथा। खण्डस्य खादनं चैव १३ । तथान्यन्मोहराजिकम् १४ ॥२॥ पद्या १५ ग्न्यु १६ दक १७ रज्जूनां १८ । प्रदानं ज्ञानपूर्वकम् । एताः प्रसूतयो ज्ञेया । अष्टादश मनीषिभिः॥३॥ भलन १, कुशल २, तर्जा ३, राजभाग ४, अवलोकन ५, अमार्गदर्शन ६, शय्या ७, पद्भग८॥१॥ विश्राम ९, पादपतन १०, आसन११, गोपन १२, खंडखादन १३, मोहराजिक १४ ॥२॥ पद्यदान १५, अमिदान १६, उदकदान १७, रज्जुप्रदान १८ ॥ ३॥ " तुम डरो मत-मैं भी तुम्हारे पक्षमें मिल जाऊँगा" इत्यादि ચોરીના અઢાર પ્રકાર નીચે પ્રમાણે છે – "भलनं १, कुशलं २, तर्जा ३ राजभागो ४ ऽवलोकनम् । अमार्गदर्शनं ६ शय्या ७ पदभङ्ग८ स्तथैव च ॥ १ ॥ विश्रामः ९ पादपतन १० मासनं ११ गोपनं १२ तथा । खण्डस्य खादनं चैव १३ तथान्यन्मोद्दराजिकम् १४ ॥२॥ पद्या १५ ग्न्यु १६ दुक १७ रज्जूनां १८ प्रदानं ज्ञानपूर्वकम् । एताः प्रसूतयो ज्ञेया अष्टादश मनीषिभिः ॥३॥ (१) मसन, (२) शस, (3) don (४) २००४ मा (५) मटन, (6) समारोशन, (७) शय्या, (८) ५४ ॥१॥ (6) विश्राम, (१०) पायतन (११) सासन, (१२) गोपन, (१३) समान, (१४) भाडा ॥२॥ (१५) પદ્યદાન, (૧૬) અગ્નિદાન, (૧૭) ઉદકદાન અને (૧૮) રજજુપ્રદાન છેડા (१) " तमे ७२।। भाई ५५ तभा२। ५क्षमा भजी ४४" वगेरे શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy