SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ प्रश्रव्याकरणसूत्रे 'अट्ठारसकम्मकारिणो' अष्टादशकमकारिणः अष्टादशचौरप्रसूतिकारकाः अष्टादशप्रकारैश्चौर्य भवति तत्कारका इत्यर्थः। अथ चौरस्य चौर्यकर्मणश्च लक्षणमुक्तं ग्रन्थान्तरे "चौरः १, चौरापको २, मन्त्रौ ३, भेदज्ञः ४, काणकक्रयी ५। ___ अन्नदः ६, स्थानदश्चैव ७, चौरः सप्तविधः स्मृतः ॥ १॥" चौरः चौर्यकारकः १, चौरापकः चौराय वस्तुसमर्पकः २, मन्त्री चौराय सम्मतिदायकः३, भेदज्ञः='कुत्र कस्य गृहे कयारीत्या कस्मिन् समये चौरी कर्तव्ये -त्यादि भेदज्ञातारः ४, काणकक्रयी-चौरा नीतं बहुमूल्यवस्तुकाणकं हीनं कृत्वा यः क्रीणाति सः ५, अन्नद: चौराय-चौर्थिमन्नदायकः, ६, स्थानदः चौराय विश्रामार्थ स्वगृहादौ स्थानदायकः ७, इति सप्तविधश्चौरः । अथ चौर्यकर्म यथाबुरी तरह मारते हैं । (अट्ठारसकम्मकारिणो ) ये चौर अठारह प्रकार से जो चौर्यकर्म किया जाता है उसमें निपुण होते हैं। ग्रन्थान्तर मेंचोर और चोरी के लक्षण इस प्रकार कहे हुए हैं " चौरः १ चौरापको २ मंत्री ३, भेदज्ञः ४, काणकक्रयी ५।। । अन्नदः ६ स्थानदश्चैव, चौरः सप्तविधः स्मृतः ॥१॥" जो स्वयं चोरी करता है १, चोरों को वस्तु देता है २, चोरों को संमति देता है ३, किस समय किसके घर में किस रीति से कहां चोरी करनी चाहिये इत्यादि रूप से जो चोरों को चोरी करने का भेद देता है ४, चोरों के द्वारा लाई गई बहु मूल्य वस्तु को जो अल्पमूल्य देकर खरीदता है ५, जो चोरों के लिये खाने पीने की व्यवस्था करता है ६, तथा चोरों के लिये विश्रामनिमित्त जो अपने घर आदि में स्थान देता है ये सब चोर हैं। इस प्रकार ये सात तरहके चोर कहे गये हैं ॥१॥ ચાર જે અઢાર પ્રકારે ચોરી કરવામાં આવે છે તેમાં નિપુણ હોય છે. બીજા ગ્રન્થમાં ચાર અને ચેરીનાં આ પ્રમાણે લક્ષણે બતાવ્યાં છે. "चौर : १ चौरापको २ मंत्री ३ भेदज्ञः ४ काणकक्रयी ५ । ____ अन्नदः ६ स्थानदश्चैव, चौरः सप्तविधः स्मृतः ॥१॥" (१) २ पाते । यारी ४२ छ, (२) २ थोराने वस्तु मा छ, (૩) જે ચોરેને સંમતિ આપે છે, (૪) ક્યારે, કોના ઘરમાં, કઈ રીતે ચોરી કરવી જોઈએ ઈત્યાદિ પ્રકારે જે ચોરેને ચેરી કરવાનું રહસ્ય બતાવે છે, (૫) ચેરે દ્વારા ચોરી લાવવામાં આવેલી કીમતિ ચીજોને જે ઓછી કીમતે ખરીદે છે, (૬) જે ચોરેને માટે ખાવા પીવાની વ્યવસ્થા કરે છે તથા (૭) જે ચોરેને પિતાના ઘરમાં આશ્રય આપે છે, તે બધા ચોર ગણાય છે, આ રીતે સાત પ્રકારના ચોર બતાવ્યા છે ! ૧ | શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy