SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनीटीका अ. २ सू. ७ नास्तिकवादिमत निरूपणम् १९७ एतदलीकता प्रमाणाभावात् मातापित्रादि सकलव्यवहारविच्छेदकत्वाच्च । अथ वेदान्तिमतमाह – एवं = अमुना प्रकारेण ऐके अद्वैत ब्रह्मवादिनः वदन्ति यत् ' एगो आया ' एक एव आत्मा 'मोस ' मृषा = जगत् मिथ्या तदुक्तं " ब्रह्मसत्यं जगन्मिथ्या " इति उक्तञ्च - (C एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैत्र, दृश्यते जलचन्द्रवत् ॥ " इति । तदलीकता च - सकललोकप्रत्यक्ष भेद मूलकसुखदुःखधर्माधर्मादिजगद् व्यवहारोच्छेदप्रसङ्गात् । अथात्माऽकर्तुत्वमतमाह - ' अकारगो' अकारकः = अग्नि में विष्णु हैं, तात्पर्य यह कि यह सब जगत् विष्णुमय है ॥१॥ यह मान्यता भी अलीकस्वरूप ही है, क्यों कि इस मान्यता को सत्यरूप में प्रमाणित करने वाला कोई भी प्रमाण नहीं हैं । यदि सब जगत् को केवल विष्णुमय ही माना जावे तो फिर यह जो उसमें माता पिता आदि रूप समस्त व्यवहार है उसका उच्छेद प्राप्त होता है । ( एवमेगे वदंति मोर्स एगो आया) इसी तरह वेदान्तियों का जो यह कथन है कि एक ही आत्मा है-जगत् मिथ्या है - " ब्रह्म सत्यं जगन्मिथ्या । कहा भी है "" 66 एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ १ ॥,, इति । प्रत्येक प्राणी में एक ही भूतात्मा व्यवस्थित है । वही जलचन्द्र की तरह एकरूप व अनेकरूप दिखलाई देता है ॥ १ ॥ અગ્નિમાં વિષ્ણુ છે. મતલબ એ કે આ સમસ્ત જગત વિષ્ણુમય ॥૧॥ આ માન્યતા પણ અસત્ય છે કારણ કે આ માન્યતાને સત્યરૂપે સિદ્ધ કરવાને માટે કાઈ પણ પ્રમાણુ નથી. જો સમસ્ત જગતને કેવળ વિષ્ણુમય જ માની લેવામાં આવે તે તેમાં માતા પિતા આદિ રૂપ જે વ્યવહાર છે તેનું जडन थाय छे. " एवमेगे वदंति मोसं एगो आया " से ४ प्रमाणे वेहान्तीએનું આ પ્રકારનું જે કથન છે કે “ આત્મા એક જ જે-જગત મિથ્યા છે— “ ब्रह्मसत्य' जगन्मिथ्या" ह्युं पशु छे (4 एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् " ॥ १ ॥ इति । પ્રત્યેક પ્રાણીમાં એક જ ભૂતાત્મા રહેલ છે. તે જ જલચન્દ્રની જેમ એક રૂપે કે અનેકરૂપે દેખાય છે !!! શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy