SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ १५८ प्रश्रव्याकरणसूत्रे न च - नैव ' हु' निश्चयेन ' मोक्खो ' मोक्ष: 'अस्थि' अस्ति, 'त्ति ' इति समाप्ति सूचकः । तस्य फलविपाकस्योपभोगं विना जीवस्य मोक्षो न भवतीत्यर्थः । अथ न हि येन केनापि प्रतिपादितोऽर्थः श्रद्धेयवचनो भवति प्रामाण्यसन्देहादित्याशङ्कानिवर्तियितुमस्य साक्षात्ममाणभूतपरमात्मप्रतिपादितत्वेन प्रामाण्य निरूपणाय प्रमाणयन्नाह - ' एवमाहंसु ' इत्यादि, एवम् = उक्तरीत्या ' आहंसु ' ऊचुः- अतीतास्तीर्थङ्करगणधरादयः । तथा ' नायकुलनंदणो' ज्ञातकुलनन्दनः= ज्ञातकुलं = सिद्धार्थकुलं, तस्य नन्दनः = आनन्दकारकः ' महप्पा ' महात्मा = परमात्मरूपः, ' जिणो' जिनः = रागाद्यन्तरङ्गशत्रुजेता, वीरवरणामधेज्जो' वीरवरनामधेयः प्रशस्तनामा भगवान् महावीरः, ' पाणवहस्स ' प्राणवधस्य ' फल विवागं ' फलविपाकं ' कहेसीय ' कथितवान् = यथाऽतीता जिना : कथितवन्तस्तथैवायं भगवान् महावीरोऽपि प्रतिपादयतिस्मेत्यर्थः । अस्याध्ययनस्य महावीरोक्तत्व विपाक भोगे विना जीवका ( न य हु मोक्खोअस्थि ) कभी भी छुटकारा नहीं हो सकता है । इस कथन को प्रमाणभूत सिद्ध करने के लिये सूत्र - कार इसमें साक्षात् प्रमाणभूत परमात्मा द्वारा प्रतिपादितता सिद्ध करने के लिये कहते हैं कि ऐसा जो मैंने कहा है वह अपनी ओर से नहीं कहा है, किन्तु ( एवमाहंसु ) अतीत तीर्थकर एवं गणधर आदि देवों ने ऐसा कहा है तथा ( नायकुलनंदणो महप्पा जिणो उ वीरवर णामघेज्जो पाणवहस्स फलविवागं कहेसीय ) ज्ञातकुलनंदन - सिद्धार्थ के कुल को आनंद देने वाले - परमात्मरूप, जिन-रागादिक अंतरंग शत्रु के विजेता प्रशस्तनाम वाले श्री भगवान् महावीर ने भी प्राणवध का फल ऐसा ही अतीत तीर्थकरों के कथनानुसार कहा है । ( एसो सो पाणवहो चंडो रुद्दो खुदो साहसिओ अणारिओ निरिघणो निस्संसो महम्मओ परभओ हु मोक्खो अथ કદી પણ છુટકારા થઇ શકતા નથી, આ કથનને પ્રમાણભૂત સિદ્ધ કરવાને માટે સૂત્રકાર તેનાં સાક્ષાત્ પ્રમાણુરૂપ પરમાત્માદ્વારા તેની પ્રતિપાતિતા સિદ્ધ કરવાને માટે કહે છે કે—એવું મે' જે કહ્યું છે તે મારી તરફથી કહ્યું નથી પણ एवमाह सु ” અતીત તીર્થંકર અને ગણધર આદિ દવેએ એવુ કહેલ છે, તથા नायकुलनन्दणो महपा जिणो उ वीरवर णामघेज्जो पाणवहस्स फलविवागं कहेसीय " ज्ञातष्टुणनद्दन-सिद्धार्थनां डुजने આનંદ દેનાર પરમાત્મારૂપ, જિન-રાગ આદિ આંતરિક શત્રુઓ પર વિજય મેળવનાર પ્રશસ્ત નામવાળા શ્રી ભગવાન મહાવીરે પણ પ્રાણવધનું ફળ એવુ "" 66 66 मतीत तीर्थ रोना उथनानुसार ४ उडेस छे - " एसो सो पाणवहो चण्डो रुद्द खुद्द साहसिओ अणारिओ निग्विणो निस्संसो महभओ पइभओ अइभओ શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર 66
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy