SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ० १ सू० ३९ तिर्यग्गतिदुःखनिरूपणम् १३५ पृथक्करणानीत्यर्थः, 'निः' पूर्वकस्य 'मृ' धातोः 'धाड' आदेशेकृतेऽपि पुननिरुपसर्गपूर्वकनिर्देशः पौनः पुन्यार्थसूचका, 'धमणाणि ' अग्नौ प्रक्षिप्य भस्त्रादिभिधमनानि । दोहणाणि ' दोहनानि ''कुदंडगलबंधणाणि' कुदण्डगलबन्धनानि कुदण्डस्य चक्रकाष्ठस्य गले कण्ठे बन्धनानि 'वाडगपरिवारणाणि य' वाटक परिवारणानि चाटके निरोधनानि 'पंकजलनिमज्जणाणि' पङ्कजलनिमज्जनानि पङ्कमयजले निमज्जनानि ब्रोडनानि ' वारिपवेसणाणि' वारिप्रवेशनानि-जलप्रक्षेपणानि ' ओवायनिभंगविसमणिवडणदवग्गिजालदहणाइयाई य' अवपातनिभविषमनिपतनदवाग्निज्वालादहनादिकनि च-अवपातेन गर्तादिषु निपातेन यो निभङ्ग अङ्गोपाङ्गः भञ्जनम् , अपि च-विषमेभ्यः-विषमप्रदेशेभ्यो गिरिवृक्षादिभ्यो निपतनं, तथा दवाग्निज्वालाभिर्दहनं चेति द्वन्द्वः, तानि आदिर्येषां तानि -खस्वजातियरोगातङ्कादीनि तान्येचम्पकाराणि दुःखानि प्राप्नुवन्ति ॥सू०३९॥ (धमणाणि य ) अग्नि में प्रक्षिप्त करके भस्त्रा आदि से धोका जाना, (दोहणाणि य ) स्तनों का दोहन होना, (कुदंड गलबंधणाणि य ) कोढे वक्र-काष्ठ का गले में बांधा जाना-लटकाया जाना, ( वाडगपरिवारणाणि य ) कांटों आदि की बाड लगाकर किसी स्थानपर रोका जाना, (पंकजलनिमज्जणाणि य) पंक युक्त जल में फंस जाना, (वारिपवेस. णाणि य ) वारिप्रवेशन-बरसते हुए पानी में खड़े रहना अथवा तलाव वगैरह के पानी में हठात् प्रविष्ट कराया जाना, अथवा पानी में डूब कर मर जाना, ( ओवायणिभंगविसमणिवडण-दवग्गिजाल दहणाइयाइं य) किसी गर्त खड्डा आदि में गिर जाने से अंग उपांगों का टूट जाना, पर्वत आदि के ऊंचे स्थानों से गिर जाना, दावाग्नि में जल जाना, इत्यादि नाना प्रकार के दुःखों को तिर्यञ्च गति के जीव भोगते हैं ॥सू. ३९॥ मनिम नाभीने २ २ सणिया आ 3 वींधावानु, “ दोहणाणि य" मायामाथी हो देवानु, “ कुदंडगलबंधणाणि य " मा माi सानु, " वाडगपरिवारणाणि य" हवामा यी पान “वारिप्पवेसणाणि य” वारि प्रवेशन-वरसता १२साहमा मा २९वानु मया तणाव कोरेना elvi in मरीथी प्रवेश ४२वानु. “ ओवायणिभंगविसमणिवडण -दवग्गिजालदहणाइयाइं य " मा. माहिमा ५डी पाथी 41 Gi તૂટી જવાનું, પર્વત આદિ ઊંચાં સ્થાને પરથી પડી જવાનું, દાવાગ્નિમાં બળી જવાનું, ઈત્યાદિ વિવિધ પ્રકારનાં દુઃખે તિર્યંચગતિના છે ભેગવે છસ્ ૩૯ શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy