SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टोका अ० १ सू० ३७ नारकपश्चात्तापनिरूपणम् , ग्रजलविन्दुवच्चञ्चलानां कमलदलगत जलविन्दुवदापातरमणीयानां क्षणमात्रसुखानां बहुकालदुःखानां भोगानां लिप्सया-अर्थमनर्थ धर्मार्थ वा अनेके हीनादीना अत्राणा अशरणा अनाथा असहायाः प्रियजीवितामरणप्रतिकूलास्त्रसस्थावरा जीवा निर्दयं हता उपहता उपमर्दिताः परितापिताः प्राणरहिताः कृताः, सद्गुरुणा प्रतिबोधितोऽपि अहं तन्निर्दिष्टमार्गमनादृस्य कुमार्गमेव शरणीकृतवान् तस्येदं फलं साम्प्रतमनुभवामि " इत्यादिरूपेण स्वकृतकर्मणां निन्दां कुर्वन्तः ' तर्हि तर्हि तत्र तत्र नरके रत्नप्रभादिके 'तारिसाणि' तादृशानि - तत्तन्नरकभोग्यानि 'ओसणं ' इति सातिशयं देशीशब्दोऽयम्, 'चिकणाई' चिकणानि = दुर्भेद्यानि ' दुक्खाई ' दुःखानि - अशातावेदनीयरूपाणि 'अणुभवित्ता ' अनुभूय ' तओ य' ततच तस्मान्नरकात् में कुश के अग्रभाग में स्थित जलबिन्दु के समान चंचल, कमल दल के ऊपर रहा हुई जलबिन्दु के समान आपातरमणीय, क्षणमात्रसुखदायी परन्तु बहुतकालतक दुःखप्रद, ऐसे भोगों की लिप्सा से अपने अर्थ से अनर्थ या धर्म के निमित्त अनेक हीन, दीन, अत्राण, अशरण, अनाथ, असहाय, प्रियजीवित और मरण से सदा भयभीत ऐसे त्रस स्थावर जीवों को निर्दय बन कर मारा, बार २ उन्हें कष्ट पहुँचाया, उपमर्दित किया, और प्राणरहित किया । इस विषय में मुझे सद्गुरु देव ने समझाया भी, तो भी मैं तन्निर्दिष्टमार्ग की अवहेलना करके कुमार्ग पर ही डटा रहा । उसी का यह फल इस समय मैं भोग रहा हूं । " इस प्रकार से अपने पूर्वाचरित पापकर्मों की निंदा करते हुए वे नारक जीव ( तहिं तहिं ) रत्नप्रभा आदि उन२ नरकों में (तारिसाणि) तत्तत् नरकभोग्य (ओeoi चिक्कणाई ) अतिशय चिक्कण - दुर्भेद्य ( दुक्खाई ) १२९ રહેલ જળછિંદુ સમાન ચંચળ, અને કમળદલના ઉપર રહેલ જળબિંદુએ સમાન આપાતરમણીય, ક્ષણુમાત્ર જ સુખદાયી પણ લાંખા સમય સુધી દુઃખદાયક, એવા ભાગેાની લાલસાથી પેાતાને માટે અથવા વિના કારણે અથવા ધર્મને निभित्ते मने हीन, हीन, अत्राणु, मशरण, अनाथ, असहाय, भेभने लवकुं ગમે છે અને મરણથી જે ખીવે છે તેવાં ત્રસ, સ્થાવર જીવાને નિર્દય ખનીને भे भार्या, वारंवार तेभने अष्ट मायु, उपभहित र्या, परिताय पोयाडया. અને પ્રાણ રહિત કર્યાં તે વિષયમાં મને સદ્ગુરુએ સમજાવ્યું છતાં પણ તેમને બતાવેલ માર્ગની અવગણના કરીને હું કુમાÖમાં જ દૃઢ રહ્યો. તેનું જ આ ફળ અત્યારે મારે ભગવવું પડે છે. ” આ રીતે પોતે પૂર્વે કરેલા પાપअभेनी निंहा उरता ते नारडी लवे! " तहिं तहिं " रत्नप्रभा यहि ते नरअभां “ तारिखाणि " ते ते नरशुलेोग्य " ओसण्णं चिक्कणाइ " अतिशय दुर्लेध શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy