SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनीटीका अ. १ सू. ३५ परस्परवेदनोदीरणायां नारकदशावर्णनम् १२३ डझंतगत्तकुंतग्गभिण्ण-जन्जरियसव्वदेहा विलोलंति महीतले विसूणियंगमंगा ॥ सू० ३५॥ टीका-'तत्थ य' तत्र च 'असिकरकयतिक्खकोतपरसुप्पहारफालियवासीतच्छियंगमंगा' असिक्रकचतीक्ष्णकुन्त परशुमहारपाटित-वासीसन्तक्षिताङ्गोपाङ्गा-तत्र-असिः खड्गः, क्रकचा करपत्रं ' करवत' इति प्रसिद्धः, तीक्ष्णकुन्तः= तीक्ष्णभल्लः, परशुश्च - कुठारः, एतेषां महारैः पाटितानि = विदारितानि, तथा वासीभिः सन्तक्षितानि तनूकृतान्यङ्गोपाङ्गानि येषां ते तथा, 'कलकलमाणखारपरिसित्तगाढडज्झंतगत्त-कुंतग्गभिण्णजज्जरियसबदेहा ' कलकलायमानक्षारपरिषिक्तगाढदह्यमानगात्रकुन्ताग्रभिन्नजरितसर्वदेहाः = अत्युत्कालितत्वात्कलकलायमानेन-क्षारेण सर्जिक्षारादिजलेन परिषिक्तम् , अतएव-गाढम्-अत्यन्तं दह्यमानं गात्रं येषां ते, तथा कुन्तानामग्रैः-निशितधाराभिभिन्नोऽत एव जर्जरितो और भी-तत्थय असि इत्यादि। टीकार्थ-(तत्थ य) उन नरकों में (असि-करकय-तिक्खकोत-परसु. प्पहारफालिय-वासीतच्छियंगमंगा) असि-तलवार, क्रकच-करोंत, तीक्ष्ण कुन्त-तीक्ष्णधार वाले भाले और परशु-कुठार उनके प्रहारों से विदारित किये गये तथा बाद में वासी-वसूलों से छोल २ कर पतले किये गये हैं अंग उपांग जिन्हों के ऐसे ( कलकलमाणखारपरिसित्तगाढ डझंत गत्त-कुंतग्गभिण्णजज्जरियसव्वदेहा) तथा अत्यंत उकला हुआ होने से कलकलायमान सजिक्षार आदि के जल से सिञ्चित किये गये होने से जिनका शरीर अत्यंत दह्यमान हो रहा है ऐसे, भालों के अग्रभाग से भिन्न होने के कारण जिनका सकल शरीर बिलकुल जर्ज qणी सूत्र४.२ ४ छ -“ तत्थ य असि" त्यादि. टार्थ-"तत्थ य” ते नरीमा “ असि, करकय, तिक्खकोंत, परसु, प्पहार फालिय वासी तच्छियंगमंगा” मसि-तसवा२, ४४२-४२वत, तीक्ष्णन्त-तley અણુવાળા ભાલા અને પરશુ-ફરશીના પ્રહારોથી ચીરવામાં આવેલ અને ત્યાર બાદ વાંસલા વડે છલી છોલીને જેમનાં અંગ ઉપાંગો પાતળાં કરવામાં આવ્યાં छ तेवi, तथा “कलकलमाणखारपरिसित्तगाढ डज्झत गत्त-कुंतिग्गभिण्णजर्जरिया सव्वदेहा " अत्यंत गेस पाने पारणे ४१४ता सामा२ माहिना पाणी तुं સિંચન કરવાના કારણે જેમનાં શરીર અત્યંત જળી રહ્યાં છે તેવા, અને ભાલાની અણીથી વધવાને કારણે જેમનાં શરીર બિલકુલ જર્જરિત થઈ ગયાં છે मेवा “विसूणियंगमंगा” तथा विविध प्रा२ना प्राथी रे शरीर सूझी यां શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy