________________
९०
प्रश्नव्याकरणसूत्रे कार्य येषां ते तथा, 'पाणवहकहासु " प्राणवत्रकथासु = प्राणिहिंसावार्तासु = अभिरमंता । अभिरतः प्रसीदन्तः सन्तस्ते ' बहुष्पगारं ' बहुप्रकारं नानाविधं 'पावं ' पापं ' करेंतु ' कृत्वा 'तुट्ठा' तुष्टाः = प्रसन्ना 'हुति' भवन्ति || सू० २३॥ पूर्व ' जेविय करेंति पावापाणवहं इति प्रतिज्ञातं पञ्चमं प्राणवधकर्तृद्वारं निरूपितं सम्प्रति ' जहयकओ जारिसं - फलं देइ ' यथा च कृतः प्राणवधो या फलं ददाति इति चतुर्थ फलद्वारं प्रतिपादयन्नाह - ' तस्से ' इत्यादि ।
मूलम् - तस्स य पावस्स फलविवागं अयाणमाणावति महन्भयं अविस्सामवेयणं दीहकालबहुदुक्खसंकडं नरयतिरिक्खजोणिं । इओ आउक्खए चुया असुभकम्मबहुला उववज्जंति नरपसु हुलियं महालएसु वयरामय कुड्ड - रुंद निस्संधि - दार विरहिय - निम्मद्दव भूमितल -खरामरिस-विसमणि रयघर चारएसुं द्वाणा ) प्राणवरूप कार्य करना ही जिनका एक अनुष्ठान है और ( पाणावह कहासु अभिरमंता ) प्राणियों की हिंसात्मक वार्ताओं में जिन्हें रस मिलता है, ऐसे जीव ( बहुप्पगारं ) नानाविध (पावं करेतु) पाप करके ( तुट्ठा) संतुष्ट (हुति ) होते हैं ।
भावार्थ - जलचर, थलचर आदि जितने भी तिर्यच हैं, एवं पक्षी आदि जितने भी खेचर जीव हैं चाहे वे संज्ञी हो चाहे असंज्ञी हो पर्याप्त हो चाहे अपर्याप्त हो यदि ये जीव घात करके अपना निर्वाह करते हैं तो पापी हैं- पापकर्म में रत हैं। जिन जीवों के परिणामों में अशुभलेश्या वर्तती रहती है, जो पापमय कृत्यों में आनन्द मानते हैं इत्यादि प्रकार के जीव भी पापी और पापकर्म रत हैं ॥ सु. २३ ॥
ठाणा " आशुवधनुं अर्थ भेमनुं खेड अनुष्ठान छे, भने “ पाणवहकहासु अभिरमता " आलीयोनी हिंसात्मा वार्तायोमा भने रस पड़े छे, मेवा कवी " बहुप्पगारं " विविध पावंकरेत्तु " " पायो उरीने 6. तुट्ठा " संतोष " हुंति " याभे छे.
6<
ભાવાથ—જળચર, સ્થળચર આદિ જે જે તિયચ છે, અને પક્ષી આદિ જેટલાં ખેચર (નભચર) જીવા છે, તેઓ સંસી હાય કે અસની હાય, પર્યાસ હાય કે અપર્યાસ હાય પણ જો તેઓ જીવાની હત્યા કરીને પેાતાના નિર્વાહ ચલાવતાં હાય તે તેઓ પાપી છે-પાપકમમાં રત છે. જે જીવાનાં પરિણા– મેામાં અશુભલેશ્યા પ્રવતિ હોય છે જેઓ પાપમય મૃત્યામાં આનંદ માનતા હાય તે, ઈત્યાદિ પ્રકારના જીવે પણ પાપી અને પાપકમ માં રત હોય છે સૂ.૨૩૫
શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર