SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ सुधर्म - जम्बू-मश्नोत्तरवर्णनम् २९ तेन = सिद्धिगतिं गतेन, श्रमणेन = घोरपरिषहसहनशीलेन महावीरेण भगवता अनुतरोपपातिकदशाङ्गस्य प्रथमस्य वर्गस्य दशाध्ययनानि प्रज्ञप्तानि = निगदितानि । तद् यथा-यत्प्रकारं=यन्नामकम् अध्ययनं तत्प्रदर्श्यते - ( १ ) जालि : (२) मयालिः (३) उपजालि: (४) पुरुषसेनः (५) वारिषेण: ( ६ ) दीर्घदन्तः (७) लष्टदन्तः (८) वेहल : ( ९ ) वैहायसः (१०) अभयोऽपि च कुमारः । अत्र कुमार इति प्रत्येकं संबध्यते - जालिकुमारो, मयालिकुमारः, इत्यादि । अनेनैव क्रमेणाध्ययन विषयो बोद्धव्यः तथा च-जालिकुमाराध्ययनम् मयालिकुमाराध्ययनमित्यादिक्रमेण दशाध्ययनानि कथितानीत्यर्थः । १ अस्याङ्गस्याध्ययनेन जालिकुमारादिचरित्रावबोधनतस्तपः संयमाराधने प्रवृत्तिर्भवति । तया चाष्टविधकर्मनिर्जरा जायते । तया च सकलकर्मक्षयस्ततश्च मुक्तिप्राप्त, घोर परिषहों को सहन करने वाले श्रमण भगवान् महावीरने श्री अनुत्तरोपपातिकदशाङ्ग सूत्र के प्रथम वर्ग के दश अध्ययन कहे हैं। वे यहाँ बताएं जातें हैं- (१) जालि (२) मयालि (३) उपजालि (४) पुरुष सेन (५) वारिषेण (६) दीर्घदन्त (७) लष्टदन्त (८) बेहल्ल ( ९ ) वैहायस (१०) और अभयकुमार । यहाँ 'कुमार' शब्द का प्रत्येक के साथ सम्बन्ध करना चाहिये, जैसे - जालिकुमार, मयालिकुमार आदि । इसी क्रम से अध्ययनों का विषय जानना चाहिये, जैसे कि जालिकुमार अध्ययन, मयालिकुमार अध्ययन आदि, इस क्रम से दशों अध्ययन कहे गये हैं । इस अनुत्तरोपपातिकदशाङ्ग सूत्र के अध्ययन से अर्थात् जालिकुमार आदि कुमारों के चारित्रज्ञान से संयम तथा तप मार्ग में પ્રાપ્ત ઘાર પરિષહાને સહન કરવાવાળા શ્રમણ ભગવાન મહાવીરે શ્રી અનુત્તરપપાત્તિકદશાંગ સૂત્રના પ્રથમ વર્ગના દશ અધ્યયન કહ્યાં છે, તે અહીં ખતાવે છે– (૧) भषि, (२) भयासि, (3) उपन्नति, (४) पुरुषसेन, (4) वारिषेण, (६) दीर्घहन्त, (७) सष्टहान्त, (८) बेहल्स, (८) वैहायस भने (१०) मलयङ्कुभार અહિં “કુમાર” શબ્દથી પ્રત્યેકને સમધિત કરવા જોઇએ. જેમ જાલિકુમાર મયાલિકુમાર આદિ. આજ કમથી અધ્યયનાના વિષય જાણવા જોઇએ. જેમકે:જાલિકુમાર અધ્યયન, મયાલિકુમાર અધ્યયન આદિ. આ ક્રમથી દશેય અધ્યયન કહેલાં છે, આ અનુત્તપપાતિકદશાંગ સૂત્રના અધ્યયનથી અર્થાત જાલિકુમાર આદિ કુમારના સ્ત્રિજ્ઞાનથી સંયમ તથા તપ માર્ગોમાં પ્રવૃત્તિ થાય છે. તપસયમમાં શ્રી અનુત્તરોપપાતિક સૂત્ર
SR No.006337
Book TitleAgam 09 Ang 09 Anuttaropapatik Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages218
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_anuttaropapatikdasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy