SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ १४२ - अनुत्तरोपपातिकसूत्रे __ ततः स सुनक्षत्रस्तेनोदारेण यथा स्कन्दकः। तस्मिन् काले तस्मिन् समये राजगृहं नगरं, गुणशिलकं चैत्यं, श्रेणिको राजा, स्वामी समवस्तः, परिषन्निर्गता, राजा निर्गतः, धर्मः कथितः, राजा प्रतिगतः, परिषत् प्रतिगता। ___ततस्तस्य सुनक्षत्रस्यान्यदा कदाचित् पूर्वरात्रापररात्रकालसमये धर्मजागरिकां जाग्रतः, यथा स्कन्दकस्य बहुवर्षाणि पर्यायः, गौतमपृच्छा, तथैवकथयति, यावत्सर्वार्थसिद्धे विमाने देव उपपन्नः। त्रयस्त्रिंशत्सागरोपमानि स्थितिः प्रज्ञप्ता । स भदन्त !० महाविदेहे सेत्स्यति । एवं सुनक्षत्रगमेन शेषा अप्यष्टौ भणितव्याः, नवरं-विशेषः-आनुपूर्त्या द्वौ राजगृहे, द्वौ साकेते, द्वौ वाणिज्यग्रामे, नवमो हस्तिनागपुरे, दशमो राजगृहे । नवानां भद्रा जनन्यः। नवानामपि द्वात्रिंशत्कादायः। नवानां निष्क्रमणं स्थापत्यापुत्रस्य सदृशं, वैहल्यस्य पिता करोति । षण्मासा वैहल्यस्य नव धन्यस्य, शेषाणां बहूनि वर्षाणि (पर्यायः)। मासिक्या संलेखनया सर्वार्थसिदे विमाने ! सर्वे महाविदेहे सेत्स्यन्ति । एवं खलु जम्बूः ! श्रमणेन भगवता महावीरेण आदिकरेण, तीर्थकरेण, स्वयं संबुद्धेन, पुरुषोत्तमेन, पुरुष सिंहेन, पुरुषवरपुण्डरीकेण, पुरुषवरगन्धहस्तिना, लोकोत्तमेन, लोकनाथेन, लोकहितेन, लोकप्रदीपेन, लोकप्रद्योतकरण, अभयदयेन, चक्षुर्दयेन, मार्गदयेन, शरणदयेन, जीवदयेन, बोधिदयेन, धर्मदयेन, धर्मदेशकेन, धर्मनायकेन, धर्मसारथिना, धर्मवरचातुरन्तचक्रवर्तिना, द्वीपत्राणशरणगतिप्रतिष्ठेन, अप्रतिहतवरज्ञानदर्शनधरेण, व्यावृत्तछामस्थ्येन, जिनेन जायकेन, तीर्णन तारकेण, बुद्वेन बोधकेन, मुक्तेन मोचकेन, सर्वज्ञेन, सर्वदर्शिना. शिवमचलमरुजमनन्तमक्षयमव्यायाधमपुनरावृत्तिकं सिद्धिगतिनामधेयं स्थानं संपाप्तेन अनुत्तरोपपातिकदशानां तृतीयस्य वर्गस्यायमर्थः प्रज्ञप्तः ॥सू०४२॥ ॥ तृतीयो वर्गः समाप्तः ॥ टीका-'जइ णं भंते ! उक्खेवओ' इति । हे भगवन् ! अनुत्तरोपपातिकदशाङ्गस्य तृतीयवर्गे प्रथमाध्ययनस्य भगवताऽयमर्थः कथितः, तत्र द्वितीया श्री जम्बूस्वामी सुधर्मा स्वामी से पूछते हैं-'जइ णं भंते' इत्यादि । हे भगवन् ! श्री अनुत्तरोपपातिकदशाङ्गसूत्र के तृतीय वर्ग के श्री स्वामी सुधास्वाभान पूछे छ:- 'जइ णं भंते !' त्या. હે ભગવન્! શ્રી અનુત્તરે પાતિકદશાંગ સૂત્રના ત્રીજા વર્ગના પ્રથમ અધ્યયનના ભગવાને આ અર્થ કહ્યા છે તે હે ભગવન્! દ્વિતીય આદિ શેષ અધ્યયનના શું અર્થ પ્રરૂપિત કર્યા છે? શ્રી અનુત્તરોપપાતિક સૂત્ર
SR No.006337
Book TitleAgam 09 Ang 09 Anuttaropapatik Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages218
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_anuttaropapatikdasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy