SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ श्री अनुत्तरोपपातिकदशाङ्गसूत्रे छाया-धन्यस्य खलु अनगारस्य पादयोरिदमेतद्रपं तपोरूपलावण्यमभवत् , तद्यथानामकम्-शुष्कछल्लीति वा, काष्ठपादुकेति वा, जरत्कोषानदिति वा, एवमेव धन्यस्यानगारस्य पादौ शुष्को, रूक्षौ, निर्मासौ अस्थिचर्मशिरातया प्रज्ञायेते नो चैव खलु मांसशोणिततया ॥सू० १६।। टीका-'धण्णस्स णं' इत्यादि । धन्यनाम्नोऽनगारस्य चरणयोरेवं रूपलावण्यं, रूपम् आकारः, लावण्यं चाकचिक्ययुक्तः कान्तिविशेषः तपःप्रभावात्संजातं, यथा-शुष्कछल्ली-शुष्कटक्षत्वक, यथा वा काष्ठपादुका, जीर्णोपानद् वा, एवमेव धन्यनामानगारस्य पादौ शुष्कौ रूक्षौ मांसरहितौ केवलमस्थिचमशिराभिः प्रज्ञायमानौ, नैव मांसशोणिताभ्यां तस्य पादौ विज्ञायते ।सू०१६॥ ___ मूलम्-धण्णस्स णं अणगारस्स पायंगुलियाणं अयमेयारूवे० से जहाणामएकलसंगलियाइ वा, मुग्गसंगलियाइ वा, माससंगलियाइ वा तरूणिया छिपणा उण्हे दिण्णा सुक्का समाणी मिलायमाणी२ चिति, एवामेव धण्णस्स पायंगुलियाओ सुक्काओ जाव सोणियत्ताए ॥सू० १७॥ छाया-धन्यस्य खलु अनगारस्य पादाङ्गुलिकानामिदमेतद्रूपं०, तद्यथा अब धन्यकुमार अनगार के तीव्र तप के प्रभाव से देदीप्यमान-कान्तियुक्त-शरीर का वर्णन किया जाता है-'धण्णस्स णं' इत्यादि । धन्यकुमार अनगार के चरण (पाव) तप के कारण मूखे वृक्ष की छाल, काष्ठपादुका अथवा जर्जरित उपानह (जूते) के समान शुष्क, रूक्ष एवं मांसरहित हो गये वे, केवल हड्डी, चमडा तथा नसों की जाल से ही उनके चरण दष्टिगोचर होते थे, परन्तु उनमें मांस तथा रक्त बिल्कुल नहीं थे ॥ सू० १६ ॥ હવે ધન્યકુસાર અણગારના તીવ્ર તપનાં પ્રભાવે દેદીપ્યમાન કાન્તિયુકતशरीर पणन राय छे.- 'धण्णस्स णं'त्याह. ધન્યકુમાર અણગારના ચરણ (પગ) તપને કારણે સુકાઈ ગએલા વૃક્ષની છાલ, કાષ્ટપાદુકા અથવા જર્જરિત પગરખાં સમાન શુષ્ક, રૂક્ષ અને માંસરહિત થઈ ગયા હતા, કેવળ હાડકાં ને ચામડા તથા નસોનાં જાળથીજ તેઓનાં ચરણ (પગ) દેખાતા હતા. પણ તેમાં માંસ તથા લેહી જરાપણ દેખાતા હેતા. (સૂ૦ ૧૬) શ્રી અનુત્તરોપપાતિક સૂત્ર
SR No.006337
Book TitleAgam 09 Ang 09 Anuttaropapatik Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages218
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_anuttaropapatikdasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy