SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ २९४ अन्तकृतदशाङ्गसूत्रे खनया आत्मानं जोपयित्वा, षष्टिं भक्तानि अनशनेन छित्वा, यस्यार्थाय क्रियते यावत्तमर्थमाराधयति यत्माप्त्यर्थ मुण्डभावः स्वीक्रियते तमर्थमाराधितवती । तथा 'चरिमुस्सासणीसासेहिं सिद्धा बुद्धा' चरमोच्छ्वासनिःश्वासैः सिद्धा बुद्धा मुक्ता परिनिर्वाता सर्वदुःखानामन्तं करोति स्म ॥ मू० १८ ॥ साम्प्रतं दशानामपि राजीनां दीक्षापर्यायकालमेकगाथया कथयति ॥ मूलम् ॥ अ य वासा आदी, एकोत्तरियाए जाव सत्तरस । एसो खलु परियाओ, सेणियभजाण णायव्वो ॥ सू० १९ ॥ | टीका ॥ अष्ट च वर्षाणि आदिरेकोत्तरिकया यावत् सप्तदश । एष खलु पर्यायः, श्रेणिकभार्याणां ज्ञातव्यः ॥ सू० १६ ॥ अयमर्थः-आदिः काली आर्या अष्ट वर्षाणि दीक्षापर्यायं पालितवती, इत इतरा नव सुकालीमारभ्य महासेनकृष्णपर्यन्ता आर्याः क्रमेण एकोत्तरिकया वृद्धया सप्तदश वर्षाणि यावद् दीक्षापर्यायं पालितवत्यः, अर्थाद्-द्वितीया नव वर्षाणि, तृतीया दश वर्षाणि, तुरीया एकादश वर्षाणि, पञ्चमी द्वादश वर्षाणि, षष्ठी त्रयोदश वर्षाणि, सप्तमी चतुर्दश वर्षाणि, अष्टमी पञ्चदश वर्षाणि, नवमी तथा मासिक संलेखना से आत्मा को सेवित करती हुई साठ भक्तों को अनशन से छेदित कर अन्तिम श्वासोच्छ्वास में अपने सम्पूर्ण कर्मों को नष्ट कर मुक्ति में पहुँची ॥ सू० १८ ॥ इन दशों आर्याओं में प्रथम काली आर्याने आठ वर्ष तक चारित्रपर्याय पाला। दूसरी सुकाली आर्या ने नौ वर्ष तक चारित्रपर्याय पाला। इस प्रकार क्रमशः उत्तरोत्तर एक एक रानी के સાઠ ભક્તોનું અનશનથી છેદન કરી અંતિમ શ્વાસે છૂવાસમાં પિતાના સંપૂર્ણ કર્મોને नष्ट परीने भाक्षमा गई. (सू० १८) આ દશેય આર્યાઓમાં પ્રથમ કાલી આર્યાએ આઠ વર્ષ સુધી ચારિત્રપર્યાય પાળે. બીજી સુકાતી આર્યાએ નવ વર્ષ સુધી ચારિત્રપર્યાય પાળે. એ પ્રકારે ક્રમશ: ઉત્તરોત્તર એક એક રાણીના ચારિત્રપર્યાયમાં એક એક વર્ષને વધારે જાણ. એ પ્રકારે છેલી રાષ્ટ્ર મહાસેનકૃષ્ણએ સત્તર વર્ષ સુધી ચારિત્રપર્યાય પાળે. આ બધી શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy