SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ २७७ मुनिकुमुदचन्द्रिका टीका, वीरकृष्णाचरितम् पारेई' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता छटुं करेई' पारयित्वा षष्ठं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता अट्ठमं करेइ' पारयित्वा अष्टमं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति । इति 'बीया लया' द्वितीया लता ॥२॥ ____ अनन्तरं 'सोलसं करेइ' षोडशं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता चउत्थं करेइ' पारयित्वा चतुर्थ करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता छटुं करेई' पारयित्वा षष्ठं करोति, ‘करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता अट्ठमं करेइ' पारयित्वा अष्टमं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता दसमं करेइ' पारयित्वा दशमं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता दुवालसमं करेइ' पारयित्वा द्वादशं करोति, ‘करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता चउद्दसं करेइ' पारयित्वा चतुर्दशं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति । इति 'तइया लया' तृतीया लता ॥३॥ 'अट्ठमं करेइ' अष्टमं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता दसमं करेइ' पारयित्वा दशमं करोति, 'करित्ता सव्वकामगुणियं पारेइ कृत्वा सर्वकामगुणितं पारयति, 'पारिता दुवालसमं करेइ' पारयित्वा द्वादशं करोति, 'करित्ता सबकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पास्यति, 'पारित्ता चोदसमं करेइ ' पारयित्वा चतुर्दशं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता सोलसमं करेइ' पारयित्वा षोडशं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, ‘पारित्ता चउत्थं करेइ' पारयित्वा दूसरी लता हुई। तीसरी लता में सात किये, सात का पारणा कर उपवास किया, फिर बेला, तेला, चोला, पचोला, छ किया, यह तीसरी लता हुई । फिर चौथी लता में तेला, चोला, पचोला, छ, सात किये, सातके पारणे उपवास, और उपवास के पारणे बेला करके છટ્ઠ અને અઠ્ઠમ કર્યા. આ બીજી લતા થઈ, ત્રીજી લતામાં સાત કર્યા. સાતનું પારણું ७२ पास ४यो, पछी ७४, मम, यार, पाय, ७, उपवास ध्या. मा श्री सता ४. याथी सतामा ४भ, यार, पांय, ७, सात ४ा, सातने पारणे पास, ५ શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy