SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गसूत्रे तवोकम्म उवसंपज्जित्ताणं विहरइ' महत् सर्वतोभद्रं तपःकर्म उपसंपद्य विहरति । 'तं जहा-चउत्थं करेई' तद्यथा-चतुथै करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता छटुं करेई' पारयित्वा षष्ठं करोति, 'करिना सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता अट्ठमं करेई' पारयित्वा अष्टमं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता दसमं करेई' पारयित्वा दशमं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता दुवालसमं करेई' पारयित्वा द्वादशं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता चउदसमं करेइ 'पारयित्वा चतुर्दशं करोति, 'करित्ता सव्वकामगुणितं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता सोलसमं करेई' पारयित्वा षोडशं करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति । इति 'पढमा लया' प्रथमा लता ॥१॥ _ 'दसमं करेइ' दशमं करोति, 'करित्ता सव्वकामगुणियं पारेई' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता दुवालसमं करेइ' पारयित्वा द्वादशं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता चउदसमं करेई' पारयित्वा चतुर्दशं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता सोलसमं करेइ' पारयित्वा षोडशं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता चउत्थं करेई' पारयित्वा चतुर्थ करोति, 'करिता सम्वकामगुणियं आर्या आर्य चन्दनवाला आर्या के पास आयी और हाथ जोड कर बोली-हे आर्ये ! मैं आपसे आज्ञा प्राप्त कर 'महासर्वतोभद्र' तप करना चाहती हूँ। अनन्तर चन्दनबाला से आज्ञा प्राप्त कर उन्होंने 'महासर्वतोभद्र' तपस्या प्रारंभ की। सबसे पहले उपवास किया, पारणा करके बेला किया, पारणा करके तेला किया, यों चोला, पचोला, छ, सात किये, यह प्रथम लता हुई। दूसरी लता में उन्होंने चोला, पचोला, छ, सात, उपवास, बेला और तेला किया, यह આર્ય આર્ય ચંદનબાળા આર્યાની પાસે આવી અને હાથ જોડીને બેલી-હે આયે! હું આપની આજ્ઞા મેળવીને “મહાસર્વતોભદ્ર” તપ કરવા ચાહું છું. પછી ચંદનબાળાની આજ્ઞા મેળવી તેમણે મહાસર્વતોભદ્ર' તપસ્યા પ્રારંભ કરી. સૌથી પહેલાં ઉપવાસ य, पारा परीने छ8 यु, पारा शेने मभ यु, सेभ या२, पांय, , सात, કર્યા આ પ્રથમ લતા થઈ, બીજી લતામાં તેમણે ચાર, પાંચ, છ, સાત, ઉપવાસ, શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy