SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, महाकृष्णाचरितम् २७१ सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता दसमं करेइ' पारयित्वा दशमं करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता दुवालसमं करेई' पारयित्वा द्वादशं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता चउत्थं करेइ' पारयित्वा चतुर्थ करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता छटुं करेइ' पारयित्वा षष्ठं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता दुवालसमं करेइ' पारयित्वा द्वादशं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता चउत्थं करेई' पारयित्वा चतुर्थ करोति, 'करित्ता सव्वकामगुणिय पारेई' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता छर्ट करेइ' पारयित्वा षष्ठं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता अट्ठमं करेइ' पारयित्वा अष्टमं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'परित्ता दसमं करेई' पारयित्वा दशमं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता छठं करेइ' पारयित्वा षष्ठं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता अट्टमं करेइ' पारयित्वा अष्टमं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता दसमं करेइ' पारयित्वा दशमं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्चकामगुणितं पारयति, 'पारित्ता दुवालसमं करेई' पारयित्वा द्वादशं करोति, 'करित्ता सव्वकामगुणियं पारेई' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता चउत्थं करेइ' पारयित्वा चतुर्थ करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पचोला, उपवास, चोला, पचोला, उपवास, बेला और तेला किया। इस प्रकार उन महाकृष्णा आर्या ने 'लघुसर्वतोभद्र' नामक तपकी एक परिपाटी पूरी की। इसमें पचहत्तर दिन तपस्या के और पच्चीस दिन पारणे के होते हैं। इस परिपाटी को समाप्त कर द्वितीय परिपाटी प्रारम्भ की। पर इसबार पारणा में विगय का अम, शार, पांय, उपवास, न्या२, पाय, ५वास, ७४ भने अम. ४ा. मा प्रमाणे તે મહાકૃષ્ણ આર્યાએ “લઘુસવંતભદ્ર નામના તપની એક પરિપાટી પૂરી કરી, જેમાં પિત્તર દિવસ તપસ્યાના અને પચીશ દિવસ પારણાના થાય છે. આ પરિપાટીને સમાપ્ત કરીને દ્વિતીય પરિપાટી પ્રારંભ કરી, પણ એ સમયે પારણામાં વિષયને ત્યાગ કરી દીધે, એવી રીતે ત્રીજી પરિપાટી કરી. આના પારણામાં વિનયને લેપમાત્ર પણ શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy