SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ अन्तकृत दशाङ्गसूत्रे आराहेत्ता, दोच्चाए पडिवाडीए चउत्थं करेइ, करिता, विगइवजं पारेs, पारिता जहा रयणावलीए तहा एत्थ वि चत्तारि परिवाडीओ, पारणा तहेव । चउन्हं कालो संवच्छरो मासो दस य दिवसा, सेसं तहेव जाव सिद्धा || सू० १२ ॥ [ महाकण्हानामगं छट्टै अज्झयणं समत्तं ] ॥ टीका ॥ ' एवं ' इत्यादि । एवं महाकण्हा वि' एवं महाकृष्णाऽपि = महाकृष्णावरितं पूर्ववद् बोध्यम् । 'णवरं' अयं विशेषः, एषा 'खुड्डागं सव्वओभ पडिमं उवसंपजिना णं विहरइ' क्षुल्लकां सर्वतोभद्रां प्रतिमाम् उपसंपद्य विहरति, 'तं जहा ' तद्यथा - 'चउत्थं करे' चतुर्थी करोति, 'करिता सव्वकामगुणियं पारे ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता छ करेइ पारयित्वा षष्ठं करोति, 'करिता सव्वकामगुणियं पारेड' कृत्वा सर्वकामगुणितं पारयति, 'पारिता अहमं करेइ' पारयित्वा अष्टमं करोति, 'करिता सव्वकामगुणियं पारे' कृत्वा सर्वकामगुणितं पारयति, 'पारिता दसमं करेइ' पारयित्वा दशमं करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता दुवालसमं करेइ' पारयित्वा द्वादशं करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता अट्टमं करेह' पारयित्वा अष्टमं करोति, 'करिता २७० इसी प्रकार राजा श्रेणिक की रानी और राजा कूणिक की छोटी माता महाकृष्णा रानी भी भगवान महावीर के समीप प्रव्रजित हुई । अनन्तर वह महाकृष्णा आर्या चन्दनबाला की आज्ञा से 'लघुसर्वतोभद्र' तप करने लगी । वह इस प्रकार है- सर्वप्रथम उन्होंने उपवास किया । पारणा करके बेला किया। पारणा करके तेला किया। इसी प्रकार चोला, पचोला, तेला, चोला, पचोला, उपवास, बेला, पांच, चोला, उपवास, बेला, तेला, चोला, बेला, तेला, चोला, તેજ પ્રમાણે રાજા શ્રેણિકની રાષ્ટ્ર અને કૂણિકની નાની માતા મહાકૃષ્ણા રાણી પણ ભગવાન મહાવીરની પાસે પ્રત્રજિત થઇ પછી તે મહાકૃષ્ણા આર્યાં આર્યચંદનખાળાની આજ્ઞા લઈને ‘લઘુસવતાભદ્ર' તપ કરવા લાગી. તે આ પ્રકારે છે. સર્વથી પહેલાં તેમણે ઉપવાસ કર્યાં. પારણુ કરીને છઠ્ઠું કર્યું, પારણુ કરીને અઠ્ઠમ કર્યું, એવી રીતે ચાર चांग, अठ्ठभ, यार, पांय, उपवास, छट्टु, पांच, छह, पांच, छ, मट्टम, शार, छठ्ठ, શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy