SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ २६१ मुनिकुमुदचन्द्रिका टीका, कृष्णाचरितम् गन्तव्यम् , पुनः पश्चानुपूर्व्या ततश्चतुर्थे आगत्य पारणीयमिति भावः । अस्य तपसः एकस्या पारिपाट्याः कालः 'वरिसं छम्मासा अट्ठारस य अहोरना' वर्षे षण्मासा अष्टादश च अहोरात्राणि, वर्षम्-एकवर्षम् ; 'चउहं' चतसणां परिपाटीनां कालः 'छ वरिसा दो मासा बारस य अहोरत्ना' षड्वर्षाणि द्वौ मासौ द्वादश च दिवसाः। 'सेस' शेषम् अवशिष्टं 'जहा कालीए जाव सिद्धा' यथा काल्या यावत् सिद्धा । अस्याः कृष्णाया आर्याया वर्णनं कालीवर्णनवदेव विज्ञेयम् । यथा सा सिद्धा तथैवेयमपि ॥ सू० ९ ॥ [कृष्णानामकं चतुर्थमध्ययनं समाप्तम् ] तेरह, बारह, चौदह, तेरह, पन्द्रह, चौदह, सोलह, पन्द्रह, सोलह, चौदह, पन्द्रह, तेरह, चौदह, बारह, तेरह, ग्यारह, बारह, दस, ग्यारह, नौ, दस, आठ, नौ, सात, आठ, छ, सात, पाच, छ, चौला, पाच, तेला, चौला, बेला, तेला, उपवास, बेला, और फिर पारणा करके उपवास किया। इस प्रकार एक परिपाटी की। जिसमें उन सतीजीने इकसठ पारणे किये और पूरे २ एक वर्ष चार महीने तथा सत्रह दिन अर्थात् चार सौ सतानवे दिन तपस्या की। ऐसी एक परिपाटी करके साथ ही साथ दूसरी, तीसरी और चौथी परिपाटी भी की। जिसमें छ वर्ष दो महिने और बारह दिन लगे। इस प्रकार कृष्णा आर्याजीने 'महासिंहनिष्क्रीडित' तपस्या विधिपूर्वक करके फिर भी कई फुटकर तपस्यायें की। अन्तिम समय में सन्थारा करके काली आर्या के समान ये भी मोक्ष में पहुँची ॥ सू०९॥ तेर, योह, मार, ते२, २मगीया२, मा२, ४श, मशीया२, नप, ६श, मासे, नव, सात, माठ, छ, सात, पाय, छ, यार, पाय, २५४म, यार, छ8, 2माभ, S५वास, ७४ भने પછી પારણું કરી ઉપવાસ કર્યો. આ પ્રકારે એક પરિપાટી કરી, જેમાં તે સતીજીએ એકસઠ પારણાં કર્યા, અને પૂરેપૂરાં એક વર્ષ ચાર મહિના તથા સત્તર દિવસ અર્થાત ચારસે સતણું દિવસ તપસ્યા કરી. એવી એક પરિપાટી કરી તેની સાથે સાથે જ બીજી ત્રીજી અને ચોથી પરિપાટી પણ કરી. જેમાં છ વર્ષ બે મહિના અને બાર દિવસ લાગ્યા. આ પ્રકારે કૃષ્ણ આર્યાએ “મહાસિનિષ્ક્રીડિત’ તપસ્યા વિધિપૂર્વક કરીને ફરી પણ કેટલીક પરચુરણ તપસ્યા કરી. અંતિમ સમયે સંથારે કરી કાલી આર્યાની પેઠે તે ५। भाक्षमा ७ (सू०८) શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy