SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ २५८ अन्तकृतदशाङ्गसूत्रे करेइ' पारयित्वा दशमं करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पायति, 'पारिता चउद्दसमं करेइ, करिता सव्वकामगुणियं पारेइ' पारयित्वा चतुर्दशं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारिता बारसमं करे, करिता सव्वकामगुणियं पारेइ' पारयित्वा द्वादशं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारिता सोलसमं करेइ, करिता सव्वकामगुणियं पारे ' पारयित्वा षोडशं करोति, कृत्वा सर्वकामगुणित पारयति, 'पारिता चोदसमं करेs' पारयित्वा चतुर्दशं करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता अहारसमं करे, करिता सव्वकामगुणियं पारे ' पारयित्वा अष्टादशं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारिता सोलसमं करे, करिता सव्वकामगुणियं पारेइ' पारयित्वा षोडशं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारिता वीसइमं करेइ, करिता सव्वकामगुणियं पारे ' पारयित्वा विशतितमं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारिता अट्ठारसमं करेइ' पारयित्वा अष्टादशं करोति, 'करिता सव्वकामगुणिय पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता वीसइमं करे, करिता सव्वकामगुणियं पारेड' पारयित्वा विंशतितमं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारिता सोलसमं करे, करिता सव्वकामगुणियं पारेइ' पारयित्वा षोडशं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारिता अट्ठारसमं करेइ, करिता सव्वकामगुणियं पारेइ' पारयित्वा अष्टादशं करोति, कृत्वा सर्वकामगुणियं पारयति, 'पारिता चउदसमं करेइ' पारयित्वा चतुर्दशं करोति, 'करिता सव्वकामगुणियं पारे ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता सोलसमं करेइ, करिता सव्वकामगुणियं पारे' पारयित्वा षोडशं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारिता बारसमं करेह, करिता सव्वकामगुणियं पारे' पारयित्वा द्वादशं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता चोदसमं करेइ, करिता सव्वकामगुणिय पारेह' पारयित्वा चतुर्दशं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारिता दसमं करेइ' पारयित्वा दशमं करोति, 'करिता सव्वकामगुणियं पारे ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता वारसमं करेइ, करिता सव्वकामगुणियं पारे' पारयित्वा द्वादशं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारिता छ, पाँच, सात, छ, आठ, सात, नौ, आठ, नौ, सात, आठ, छ, सात, पाँच, छ, चौला, पचौला, तेला, चौला, बेला, तेला, उपवास, छ, यौता, अट्टम पयोसा, शौसा, छ, पांय, सात, छ, आई, सात, नव, आई, नव, सात, भाई, छ, सात, पाय, छ, योसा, पयोता, अहभ, चौसा, छड, आरंभ, उपवास, શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy