SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, महाकालीचरितम् २५७ आर्यचन्दनामापृच्छ्य, तदाज्ञया तपः करोति ‘णवरं' पूर्वस्मादयं विशेषो यद् महाकाली 'खुड्डागं सीहनिक्कीलियं तवोकम्म उवसंपज्जित्ताणं विहरइ' क्षुल्लक सिंहनिष्क्रीडितं तपःकर्म उपसम्पद्य विहरति । क्षुल्लकसिंहनिष्क्रीडिततपःप्रकारमाह-'तं जहा' तद्यथा-'चउत्थं करेइ, करित्ता सव्वकामगुणियं पारेई' चतुर्थ करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारि । छठं करेइ, करित्ता सन्चकामगुणियं पारेइ' पारयित्वा षष्ठं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारिता चउत्थं करेइ, करित्ता सव्वकामगुणियं पारेई' पारयित्वा चतुर्थं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारिता अट्टमं करेइ, करित्ता सव्वकामगुणियं पारेइ' पारयित्वा अष्टमं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता छटुं करेइ' पारयित्वा षष्ठं करोति, 'करित्ता सबकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता दसमं करेइ, करित्ता सव्चकामगुणियं पारेइ' पारयित्वा दशमं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता अट्ठमं करेइ, करित्ता सव्वकामगुणियं पारेई' पारयित्वा अष्टमं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता दुवालसमं करेइ, करित्ता सव्वकामगुणियं पारेई' पारयित्वा द्वादशं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता दसमं द्वितीय अध्ययन संबन्धी भावों को आपके मुख से सुना, अब उसके बाद भगवान महावीर के द्वारा प्ररूपित तृतीय अध्ययन के भावों को सुनना चाहता हूं। सुधर्मा स्वामीने कहा - हे जम्बू ! इस वर्ग के तृतीय अध्ययन में महाकाली देवी के चरित का वर्णन है। यह राजा श्रेणिक की पत्नी एवं कूणिक की छोटी माता थीं। इन्होंने भी सुकाली के समान दीक्षा धारण की और 'लघुसिंहनिष्क्रीडित' नामक तप किया। वह इस प्रकार - सर्व प्रथम उपवास किया। पारणा करके बेला किया। पारणा करके उपवास किया। पारणा करके तेला किया, यो बेला, चौला, तेला, चौला, पचौला, અંતકૃત નામના અઠમા અંગના દ્વિતીય અધ્યયન સંબંધી ભાનું આપના મુખેથી શ્રવણ કર્યું, હવે ત્યારપછી ભગવાન મહાવીર દ્વારા પ્રરૂપિત તૃતીય અધ્યયનના ભાવેને સાંભળવાની મારી ઇચ્છા છે. સુધર્મા સ્વામીએ કહ્યું- હે જંબૂ! આ વર્ગના ત્રીજા અધ્યયનમાં મહાકાલી દેવીના ચરિતનું વર્ણન છે. એ રાજા શ્રેણિકની પત્ની અને કણિકની નાની માતા હતી. તેમણે પણ સુકાલીની પટેજ દીક્ષા ધારણ કરી અને 'लघुसिंडनिधीत' नामनु त५ ४यु ते मा प्र४॥२ -- सवथा पडसi S५वास ध्यो, પારણું કરીને છઠ કર્યું, પારણું કરી ઉપવાસ કર્યો, પારણું કરી અક્રમ કર્યું, એમ શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy