SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, कालीचरितम् २५१ मा पडिबंधं करेह' यथासुखं हे देवानुपिये ! मा प्रतिबन्धं कुरु । 'तओ काली अजा अजचंदणाए अब्भणुण्णाया समाणी' ततः काली आर्या आर्यचन्दनया अभ्यनुज्ञाता सती आज्ञप्ता सती, 'संलेहणाझूसणाझसिया जाव विहरई' संलेखनाजोषणाजुष्टा यावद् विहरति । 'सा काली अजा अजचंदणाए अंतिए' सा काली आर्या आर्यचन्दनाया अन्तिके 'सामाइयमाइयाइं एकारस अंगाई अहिजित्ता बहुपडिपुन्नाइं अट्ठ संवच्छराई' सामायिकादीनि एकादश अङ्गानि अधीत्य बहुभतिपूर्णान् अष्ट संवत्सरान् 'सामण्णपरियागं पाउत्तिा ' श्रामण्यपर्याय पालयित्वा 'मासियाए संलेहणाए अप्पाणं झूसेत्ता' मासिक्या संलेखनया आत्मानं जोषित्वा 'सहि भत्ताई अणसणाए छेदेत्ता जस्सट्ठाए कौरई' षष्टिं भक्तानि अनशनया छित्त्वा यस्यार्थाय क्रियते 'नग्गभावे' नग्नभावः = नग्नभाव इति स्थविरकल्पित्वं, 'जाव चरिमुस्सासणीसासेहिं सिद्धा' यावच्चरमोच्छ्वासनि:श्वासैः सिद्धा ॥ सू० ७ ॥ [ कालीनामकं प्रथममध्ययनं संपूर्णम् ] आर्या ने इस प्रकार कहा-हे देवानुप्रिये ! जिस प्रकार तुम्हें सुख हो वैसा करो। आर्यचन्दनबाला आर्या से आज्ञा पायी हुई वह काली आर्या अपने पूर्वोक्त विचार के अनुसार विचरने लगी। काली आर्याने आर्यचन्दनबाला आर्या के समीप सामायिकादिक ग्यारह अंगों का अध्ययन कर पूरे आठ वर्ष तक श्रामण्यपर्याय का पालन किया। अन्त में मासिक संलेखना से आत्मा को सेवित कर साठ भक्तों को अनशन से छेदित कर जिसलिये संयम ग्रहण किया उस अर्थ को अपने अन्तिम उच्छ्वास-निःश्वासों के द्वारा प्राप्त कर सिद्ध होगयी ॥ सू० ७ ॥ [प्रथम अध्ययन समाप्त ] વિચરણ કરવા ચાહું છું. આર્યચંદનબાળા આર્યાએ આ પ્રકારે કહ્યું- હે દેવાનુપ્રિયે! જેમ તમને સુખ થાય તેમ કરો. આર્યચંદનબાળા આર્યાની આજ્ઞા મેળવી તે કાલી આર્યા પિતાના પૂર્વોક્ત વિચાર પ્રમાણે વિચારવા લાગી. કાલી આર્યાએ આયચંદનબાળા આર્યા પાસે સામાયિકાદિક અગીયાર અંગેનું અધ્યયન કરી પૂરાં આઠ વર્ષ સુધી શ્રામણ્યપર્યાયનું પાલન કર્યું. અંતમાં માસિક સંલેખનાથી આત્માને સેવિત કરી સાઠ ભકતોને અનશનથી છેદિત કરી જે માટે સંયમ ગ્રહણ કર્યું હતું તે અર્થને પિતાના અંતિમ ઉચ્છવાસનિ:શ્વાસ દ્વારા પ્રાપ્ત કરી સિદ્ધ થઈ ગઈ. (સૂ) ૭) [ प्रथम अध्ययन समाप्त ] શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy