SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ २५० अन्तकृतदशाङ्गसूत्रे उट्ठाणे कम्मे बले वीरिए पुरिसकारपरक्कमे सद्धा धिई संवेगे' यावदस्ति उत्थानं कर्म बलं वीर्य पुरुषकारपराक्रमः श्रद्धा धृतिः संवेगा यावत्कालपर्यन्तं मयि उत्थानादिशक्तिरस्तीति भावः, 'ताव मे सेयं' तावन्मे श्रेयः तावदेव ममैतदुचितं यत् 'कल्लं जाव जलंते' कल्ये यावज्ज्वलति आगामिनि दिवसे यावज्ज्वलति-सूर्योदये सति 'अज्जचंदणं अजं आपुच्छित्ता' आर्यचन्दनामार्यामापृच्छय, 'अज्जचंदणाए अजाए अन्भुणुन्नायाए समाणीए संलेहणाझूसणाझूसियाए' आर्यचन्दनया आर्यया अभ्यनुझातायाः सत्याः संलेखनाजोषणाजुष्टायाः 'भत्तपाणपडियाइक्खिइयाए कालं अणवकखमाणीए विहरेत्तए' भक्तपानप्रत्याख्यातायाः कालमनवकाङ्क्षन्त्या विहर्तुम् , 'त्ति कटु' इति कृत्वा 'एवं संपेहेइ' एवं संप्रेक्षते उक्तरूपेण विचारयति, 'संपेहित्ता' संप्रेक्ष्य-विचार्य 'कल्लं' कल्ये द्वितीयदिवसे 'जेणेव अज्जचंदणा अज्जा तेणेव उवागच्छई' यत्रैवार्यचन्दनाऽऽर्या तत्रैव उपागच्छति, 'उवागच्छित्ता अज्जचंदणं अजं वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं क्यासी' उपागत्याऽऽर्यचन्दनामार्या वन्दते नमस्यति, वन्दित्वा नमस्यित्वा एवमवदत्-'इच्छामि णं अज्जाओ ! तुन्भेहिं अब्भणुण्णाए समाणीए संलेहणा जाव विहरेत्तए' इच्छामि खलु हे आर्याः ! युष्माभिरभ्यनुज्ञाता सती संलेखना यावद् विहत्तुम् । आर्यचन्दनाऽऽर्या माह-'अहासुहं देवाणुप्पिया! शरीर तपस्या के कारण अत्यन्त कृश होगया, तो भी मुझमें उत्थान, कर्म, बल, वीर्य, पौरुष, पराक्रम, श्रद्धा, धृति और संवेग आदि विद्यमान है। इसलिये मुझे उचित है कि कल सूर्योदय होते ही आर्यचन्दनबाला आर्या को पूछकर उनकी आज्ञा से संलेखनाजोषणा को सेवित करती हुई, भक्तपान का प्रत्याख्यान कर, मृत्यु को न चाहती हुई विचरण करूँ। ऐसा विचार कर सूर्योदय होते ही आर्यचन्दनबाला आर्या के समीप आयी और वन्दन-नमस्कार कर हाथ जोड इस प्रकार बोली-हे आयें ! आपकी आज्ञा प्राप्त कर संलेखना आदि करती हुई विचरना चाहती हूँ! आर्यचन्दनबाला મારામાં ઉત્થાન, કર્મ, બેલ, વીર્ય, પૌરૂષ, પરાક્રમ, શ્રદ્ધા, ધૃતિ અને સંવેગ આદિ વિદ્યમાન છે. તેથી મારે માટે એ ઉચિત છે કે કાલે સૂર્યોદય થતાંજ આર્યચંદનબાળા આર્યાને પૂછીને તેમની આજ્ઞાથી સંલેખના-જોષણાનું સેવન કરતી, ભકતપાનનું પ્રત્યાખ્યાન કરી, મૃત્યુની ચાહના વગર વિચરણ કરું. એ વિચાર કરી સૂર્યોદય થતાં જ આર્યચન્દનબાળા આયરની પાસે આવી અને વંદન-નમસ્કાર કરી હાથ જોડી આ પ્રકારે બેલી-હે આવે ! આપની આજ્ઞા પ્રાપ્ત કરીને સંલેખના આદિ કરતી થકી શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy