SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ २४७ मुनिकुमुदचन्द्रिका टीका, कालीचरितम् सा काली आर्या परिपाटीचतुष्टयसहितं रत्नावलीनामकं तपः कृतवतीत्यर्थः। 'तए णं सा काली अजा' ततः खलु सा काली आर्या 'रयणावलीतवोकम्म' रत्नावलीतपःकर्म= चतुःपरिपाटीयुक्तं रत्नावलीनामकं तपः, 'पंचहिं संवच्छरेहिं दोहि य मासेहि' पञ्चभिः संवत्सरैाभ्यां च मासाभ्याम् 'अट्ठावीसाए य दिवसेहिं' अष्टाविंशत्या च दिवसः, 'अहामुत्तं जाव आराहित्ता' यथासूत्रं यावदाराध्य सूत्रानुसारेण यावदाराधनां कृत्वा 'जेणेव अजचंदणा अज्जा तेणेव उवागया' यत्रैव आर्यचन्दना आर्या तत्रैव उपागता, 'उवागच्छित्ता अजचंदणं वंदइ णमंसइ' उपागत्य आर्यचन्दनां वन्दते नमस्यति, 'वंदित्ता णमंसित्ता' वन्दित्वा नमस्यित्वा 'बहूहिं चउत्थछट्ठहमदसमदुवालसेहिं तवोकम्मेहि अप्पाणं भावेमाणी विहरई' बहुभिश्चतुर्थषट्ठाष्टमदशमद्वादशभिस्तपःकर्मभिरात्मानं भावयन्ती विहरति ॥ सू० ५॥ ॥ मूलम् ॥ तए णं सा काली अजा तेणं ओरालेणं जाव धमणिसंतया जाया यावि होत्था, से जहा इंगालसगडी वा जाव सुहुयहुयासणे इव भासरासिपलिच्छण्णा, तवेणं तेएणं तवतेयसिरीए अईव उवसोभेमाणी चिट्टइ ॥ सू० ६॥ ॥ टीका ॥ 'तए णं' इत्यादि । 'तए णं सा काली अजा तेणं ओरालेणं जाव धमणिसंतया जाया यावि होत्था' ततः खलु सा काली आर्या तेन उदारेण किया। इस प्रकार काली आर्या रत्नावली की चारों परिपाटी को पाँच वर्ष छह मास और अट्ठावीस दिन में समाप्त कर जहाँ चन्दनबाला आर्या थी, वहाँ गयी और उन्हें वन्दन नमस्कार किया। बाद में बहुत सी चतुर्थभक्त आदि तपस्याओं से आत्मा को भावित करती हुई विचरने लगी ॥ सू० ५ ॥ उसके बाद उस काली आर्या का शरीर इस प्रकार की પારણામાં આંબિલ કર્યા. આ પ્રકારે કાલી આર્યા રત્નાવલીની ચારેય પરિપાટી પાંચ વર્ષ છ માસ અને અઠ્ઠાવીસ દિવસમાં સમાપ્ત કરી જ્યાં ચંદનબાલા આર્યા હતી ત્યાં ગઈ અને તેમને વંદન નમસ્કાર કર્યા પછી ઘણાં ચતુર્થભકત આદિ તપસ્યાએથી આત્માને ભાવિત કરતી વિચારવા લાગી. (સૂ૦ ૫) ત્યારપછી તે કાલી આર્યનું શરીર આ પ્રકારની પ્રધાન તપસ્યા કરવાથી એકદમ શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy