SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ २४६ अन्तकृतदशाङ्गसूत्रे विकृतिवर्ज पारयति, 'पारिता' पारयित्वा, 'एवं जहा पढमाए वि' एवं यथा प्रथमायामपि 'णवरं सव्वपारणए विगइवज्जं पारेड' नवरं सर्वपारणायां विकृतिवर्ज पारयति= द्वितीयपरिपाट्यामपि प्रथमपरिपाटीवदेव सर्व करोति, विशेषस्तु द्वितीयस्यां परिपाठ्यां विकृतिवर्जी पारणां करोति, 'जाव आराहिया भवई' यावद् द्वितीया परिपाटी आराधिता भवति । ' तयानंतरं च णं तदनन्तरं = द्वितीय परिपाट्यनन्तरं च खलु 'तचाए परिवाडीए चउत्थं करेइ' तृतीयायां परिपाट्यां चतुर्थ करोति, 'करिना अलेवार्ड पारेइ' कृत्वा अलेपकृतं पारयति = विकृतिलेपरहितं पारयति, पारण के विकृतेर्लेपमात्रमपि वर्जयतीत्यर्थः । ' सेसं तहेव' शेषं तथैव । ' एवं चउत्था परिवाडी' एवं चतुर्थ्यपि परिपाटी, 'नवरं ' विशेषस्त्वयं यत् 'सव्वपारणए आयंबिलं पारेइ' सर्वपारणके आचामाम्लं पारयति= सर्वेषु पारणादिवसेषु आचामाम्लं करोतीत्यर्थः, ' सेसं तं चेव' शेषं तदेव = अवशिष्टं पूर्ववदेव ज्ञातव्यम् । अत्र गाथा । 1 ' पढमम्मि सव्वकामपारणयं बिइयए विगइवज्जं । तइयम्मि अलेवाडं, आयंबिलओ चउत्थम्मि ॥ प्रथमायां सर्वकामपारणकं, द्वितीयायां विकृतिवर्जम् । तृतीयायामले पकृतम्, आचामाम्लं च चतुर्थ्याम् ॥ इति । पन्द्रह, चौदह, तेरह, बारह, ग्यारह, दस, नौ, आठ, सात, छह, पाँच, चार, तीन, दो और एक उपवास किया। पारणा करके आठ बेले किये । पारणा करके तेला किया, बेला किया और उपवास किया। सभी पारणों में विगय छोड दिया । जिस प्रकार प्रथम परिपाटी की, उसी प्रकार दूसरी परिपाटी भी की। परन्तु इसमें सभी विगयवर्जित पारणे किये। इसी प्रकार तीसरी लडी पूरी की, इसमें पारणे के दिन विगय का लेप मात्र भी छोड दिया । चौथी लडी भी इसी प्रकार से की; परन्तु इसके पारणे में आम्बिल पछी पंधर, यौह, तेर, मार, भगीयार, हश, नव, आई, सात, छ, पांय, यार, त्राण, ખે અને એક ઉપવાસ કર્યાં. પારણું કરીને આઠ છઠે કર્યાં. પારણું કરીને અઠમ કર્યાં, છઠે કર્યાં અને ઉપવાસ કર્યાં. અંધાં પારણામાં વિગય છેોડી દીધો. પરિપાટી કરી તેજ પ્રકારે ખીજી પરિપાટી પણ કરી. પરન્તુ આમાં સ–વિગઢ-વર્જિત પારણાં કર્યાં. એજ રીતે ત્રીજી પરિપાટી પૂર્ણ કરી, એમાં પારણાંને દિવસે વિગયના લેપમાત્ર પણ છોડી દીધા, ચેથી પરિપાટી પણ એજ પ્રકારે કરી, પરંતુ તેના પ્રકારે પ્રથમ શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy