SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ २३८ अन्तकृतदशाङ्गसूत्रे काली नाम देवी आसीत् , 'वण्णओ' वर्णकः, अस्या वर्णनमन्यदेवीवद् विज्ञेयम् । 'जहा नंदा जाव सामाइयमाइयाई एक्कारस अंगाई अहिज्जइ' यथा नन्दा यावत् सामायिकादीनि एकादश अङ्गानि अधीते यथा नन्दा तथैवेयमपि ज्ञातभगवदागमनवृत्तान्ता भगवत्समीपे गत्वा धर्म श्रुत्वा धर्मश्रवणसंजातवैराग्या भगवत्समीपे प्रव्रजिता । अनन्तरं सामायिकादीनि एकादश अङ्गानि अधीतवती । तथा च 'बहूहिं चउत्थछट्टमेहिं नाव अप्पाणं भावेमाणी विहरइ' बहुभिश्चतुर्थषष्ठाष्टमैर्यावदात्मानं भावयन्ती विहरति ॥ मू० २ ॥ ॥ मूलम् ॥ तए णं सा काली अजा अण्णया कयाइं जेणेव अजचंदणा अजा तेणेव उवागया, उवागच्छित्ता एवं वयासीइच्छामि णं अजाओ! तुब्भेहिं अब्भणुण्णाया समाणी रयणावलिं तवं उवसंपजित्ता णं विहरित्तए । अहासुहं देवाणुप्पिया! मा पडिबंधं करेह । तए णं सा काली अजा अजचंदणाए अब्भणुण्णाया समाणी रयणावलितवोकम्म उवसंपज्जित्ता णं विहरइ ॥ सू० ३ ॥ ॥ टीका ॥ 'तए णं' इत्यादि । 'तए णं सा काली अन्जा अण्णया कयाइं जेणेव अज्जचंदणा अज्जा तेणेव उवागया, उवागच्छित्ता एवं वयासी' ततः खलु सा काली आर्या अन्यदा कदाचिद् यत्रैव आर्यचन्दना आर्या तत्रैव उपागता, कालीदेवी थी । वह कालीदेवी नन्दा के समान भगवान महावीर प्रभु के समीप में प्रवजित हो सामायिक आदि ग्यारह अंगों का अध्ययन करने लगी और बहुत सी चतुर्थ-षष्ठ-अष्टमादि तपस्या से आत्मा को भावित करती हुई विचरने लगी ॥ सू० २ ॥ एक दिन वह काली आर्या आर्यचन्दनबाला आर्या के समीप गयी और हाथ जोड वन्दन कर विनय के साथ इस કાલીદેવી નન્દાની પકે ભગવાન મહાવીર પ્રભુની પાસે પ્રજિત થઈ સામાયિક આદિ અગીયાર અંગેનું અધ્યયન કરવા લાગી અને ઘણાં ચતુર્થ પણ અષ્ટમભક્ત આદિ તપસ્યાથી આત્માને ભાવિત કરતી વિચરવા લાગી (સૂ૦ ૨) એક દિવસ તે કાલી આર્યા આર્યચન્દનબાલા આર્યાની પાસે ગઈ અને હાથ જેડી વંદન નમસ્કાર કરી વિનયપૂર્વક આ પ્રકારે બેલી-હે મહાભાગા ! આપની આજ્ઞા શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy