SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ २३७ मुनिकुमुदचन्द्रिका टीका, कालीचरितम् पढमस्स णं भंते ! अज्झयणस्स समणेणं जाव संपत्तेणं के अढे पण्णत्ते ?' यदि खलु भदन्त ! अष्टमस्य वर्गस्य दश अध्ययनानि प्रज्ञप्तानि, प्रथमस्य खलु भदन्त ! अध्ययनस्य श्रमणेन यावत् संप्राप्तेन कोऽर्थः प्रज्ञप्तः ?॥ सू० १॥ ॥ मूलम् ॥ एवं खलु जंबू! तेणं कालेणं तेणं समएणं चंपा णामं णयरी होत्था, पुण्णभद्दे चेइए। तत्थ णं चंपाए णयरीए कोणिए राया, वण्णओ०। तत्थ णं चंपाए णयरीए सेणियस्स रणो भन्जा, कोणियस्स रणो चुल्लमाउया काली नामं देवी होत्था, वण्णओ०। जहा नंदा जाव सामाइयमाइयाइं एकारस अंगाई अहिजइ, बहूहि चउत्थछट्ठट्ठमेहि जाव अप्पाणं भावेमाणी विहरइ ॥ सू० २ ॥ ॥ टीका ॥ 'एवं खलु' इत्यादि । ‘एवं खलु जंबू ? तेणं कालेणं तेणं समएणं चंपा णामं जयरी होत्था, पुण्णभद्दे चेइए' एवं खलु हे जम्बूः ! तस्मिन् काले तस्मिन् समये चम्पा नाम नगरी आसीत् , तस्यां नगर्या पूर्णभद्रं चैत्यमासीत् । 'तत्थ णं चंपाए गयरीए कोणिए राया' तत्र खलु चम्पायां नगर्या कोणिको राजा आसीत्, ‘वण्णओ' वर्णकः कोणिकराजवर्णनमन्यत्रोक्तराजवर्णनवद् विज्ञेयम् । 'तत्थ णं चंपाए णयरीए सेणियस्स रण्णो भज्जा, कोणियस्स रण्णो चुल्लमाउया काली नामं देवी होत्था' तत्र खलु चम्पायां नगर्या श्रेणिकस्य राज्ञो भार्या कूणिकस्य राज्ञः क्षुल्माता = लघुमातेत्यर्थः; ने आठवें वर्ग के दस अध्ययनों में प्रथम अध्ययन के भावका निरूपण किस प्रकार किया है ? ॥ सू० १ ॥ सुधर्मा स्वामी ने कहा-हे जम्बू ! उस काल उस समय में चम्पा नामकी नगरी थी। उस नगरी में पूर्णभद्र नामक उद्यान था। उस चम्पानगरी का राजा कूणिक था । उस चम्पानगरी में महाराजा श्रेणिक की भार्या और राजा कूणिक की लघुमाता વર્ગના દશ અધ્યયનમાં પ્રથમ અધ્યયનના ભાવનું નિરૂપણ કયા પ્રકારે કર્યું છે? (સૂ૦૧) સુધમ સ્વામીએ કહ્યું- હે ! તે કાલ તે સમયે ચમ્પા નામે નગરી હતી. તે નગરીમાં પૂર્ણભદ્ર નામનું ઉદ્યાન હતું. તે ચમ્પાનગરીનો રાજા કૃણિક હતા. તે ચંપા નગરીમાં મહારાજ શ્રેણિકની ભાર્યા તથા રાજા કૃણિકની લઘુમતાં કાલીદેવી હતી. તે શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy