SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ २३० अन्तकृतदशाङ्गसूत्रे एकादश अङ्गानि अधीते, 'बहुवासा परियाओ' बहुवर्षाणि पर्यायः, 'जाव विपुले सिद्धे' यावद् विपुले सिद्धः । 'एवं खलु जंबू ! समणेणं जाव छ?मस्स वग्गस्स' एवं खलु हे जम्बूः ! श्रमणेन यावत्षष्ठस्य वर्गस्य श्रमणेन भगवता महावीरेण मोक्षं संप्राप्तेन षष्ठस्य वर्गस्य 'अयम?' अयमर्थः पूर्वोक्तरूपोऽर्थः ‘पण्णत्ते प्रज्ञप्ता प्रतिपादितः ॥ मू० २९ ॥ ॥ इति अलक्षनामकं षोडशमध्ययनं सम्पूर्णम् ॥ इति श्रीविश्वविख्यात-जगवल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापाऽऽलापक-मविशुद्धगद्यपद्यनैकग्रन्थनिर्मायक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त- जैनशास्त्राचार्य'-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्रीघासीलाल-व्रतिविरचितायाम् अन्तकृतदशाङ्गसूत्रस्य मुनिकुमुदचन्द्रिकायां टीकायां षष्ठो वर्गः संपूर्णः॥६॥ अध्ययन किया तथा बहुत वर्षों तक चारित्रपर्याय पाला । अन्त में विपुलगिरि पर सिद्ध होगये । हे जम्बू ! इस प्रकार श्रमण भगवान महावीरने छठे वर्ग के भावों को निरूपित किया है । सू० २९ ॥ ॥ सोलहवा अध्ययन समाप्त ॥ ॥ छठा वर्ग समाप्त ॥ અંગેનું અધ્યયન કર્યું તથા ઘણાં વર્ષો સુધી ચારિત્રપર્યાયનું પાલન કર્યું. અંતમાં વિપુલગિરિ પર સિદ્ધ થઈ ગયા. | હે જંબૂ! આ પ્રકારે શ્રમણ ભગવાન મહાવીરે છઠ્ઠા વર્ગના ભાવેને નિરૂપણ या छ (सू० २८) સેળયું અધ્યયન સમાપ્ત છઠ્ઠો વર્ગ સમાપ્ત શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy