SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २१८ अन्तकृतदशाङ्गसूत्रे उच्चनीच यावदटामा भिक्षार्थमुच्चनीचमध्यमकुलेषु परिभ्रमामः । 'तए णं अइमुत्ते कुमारे भगवं गोयमं एवं क्यासी' ततः खलु अतिमुक्तः कुमारो भगवन्तं गौतममेवमवादीत्-'एह णं भंते !' एत खलु भदन्त ! = आगच्छत खलु भदन्त ! 'तुब्भे' यूयम् 'जण्णं' यत्खलु 'अहं तुभं भिक्ख' अहम् तुभ्यं भिक्षां 'दवावेमि' दापयामि, 'त्ति कट्ट' इति कृत्वा 'भगवं गोयमं अंगुलीए' भगवन्तं गौतमम् अङ्गुल्यां स्वहस्तेन गौतमस्याङ्गुलिं 'गेहइ' गृह्णाति, 'गेण्हित्ता' गृहीत्वा 'जेणेव सए गिहे तेणेव उवागए' यत्रैव स्वकं गृहं तत्रैव उपागतः । 'तए णं सा सिरी देवी' ततः खलु सा श्रीदेवी = अतिमुक्तमाता 'भगवं गोयम एज्जमानं' भगवन्तं गौतममेजमानम् आगच्छन्तं 'पासई' पश्यति, 'पासित्ता' दृष्ट्वा 'हट्टतुट्ठ जाव आसणाओ अब्भुटेइ' हृष्टतुष्ट यावत् आसनादभ्युत्तिष्ठति, 'अन्मुहित्ता जेणेव भगवं गोयमे तेणेव' अभ्युत्थाय यत्रैव भगवान् गौतमः तत्रैव ‘उवागया' उपागता 'भगवं गोयम' भगवन्तं गौतमं 'तिक्खुत्तो' त्रिकृत्वः = वारत्रयम् 'आयाहिणपयाहिणं करेई' आदक्षिणप्रदक्षिणं करोति, 'करित्ता वंदइ णमंसइ' कृत्वा वन्दते नमस्यति, 'वंदित्ता णमंसित्ता' वन्दित्वा नमस्यित्वा 'विउलेणं असण-पाण-खाइम-साइमेणं पडिलाभेइ' विपुलेन अशनपान-खाद्य-स्वायेन प्रतिलम्भयति-प्रचुराशन-पान-खाद्य-स्वाद्यानि भगवते गौतमस्वामिने ददाति 'जाव पडिविसज्जेई' यावत् प्रतिविसर्जयति ॥ सू० २४ ॥ कुलों में गोचरी के लिये जाते हैं। यह सुनकर अतिमुक्तक कुमारने भगवान गौतम से इस प्रकार कहा-हे भदन्त ! आप मेरे साथ पधारें। मैं आपको भिक्षा दिलाता हूँ। ऐसा कह कर गौतम स्वामी की अंगुली पकड ली और उन्हें अपने महल में ले गये। उन्हें आते देखकर श्रीदेवी रानी अत्यन्त हृष्टतुष्ट हो आसन से उठी, उठ कर जहा भगवान गौतम थे वहाँ आयी और भगवान गौतम को तीनबार विधिसहित वन्दन-नमस्कार किया। और फिर उच्चभाव से विपुल अशनपान खाद्यस्वाद्य चारों ही प्रकार का નીચ મધ્યમ કુલોમાં જઈએ છીએ. આ સાંભળીને અતિમુકતક કુમારે ભગવાન ગૌતમને આમ કહ્યું હે ભદન્ત! આપ મારી સાથે પધારે. હું આપને ભિક્ષા અપાવું છું. એમ કહી ગૌતમસ્વામીની આંગળી પકડી લીધી અને તેમને પોતાના મહેલમાં લઈ ગયા. તેમને આવતા જોઈને શ્રીદેવી અત્યંત હૃષ્ટતુષ્ટ થઈ આસનથી ઉઠીને જ્યાં ભગવાન ગૌતમ હતા ત્યાં આવ્યાં. અને ભગવાન ગૌતમને ત્રણવાર વિધિસહિત વંદન નસ્કાર કર્યા. ત્યાર પછી ઉચ ભાવથી વિપુલ અશનપાન ખાદ્ય સ્વાદ્ય ચારેય પ્રકારના આહાર તેમને વહોરાવ્યા, શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy