SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, अतिमुक्तकुमारचरितम् २१५ 'जेढे अंतेवासी इंदभूई' ज्येष्ठोऽन्तेवासी इन्द्रभूतिः, 'जहा पण्णत्तीए' यथा प्रज्ञप्त्याम-यथा व्याख्याप्रज्ञप्त्यां-भगवतीसूत्रे तथा 'जाव पोलासपुरे नयरे उच्च जाव अडइ' यावत् पोलासपुरे नगरे उच्च यावद् अटतिउच्चनीचमध्यमानि कुलानि भिक्षार्थ भ्रमति ॥ सू० २२ ॥ ॥ मूलम् ॥ इमं च णं अइमुत्ते कुमारे पहाए जाव विभूसिए बहूर्हि दारएहि य दारियाहि य डिभएहि य डिभियाहि य कुमारएहि य कुमारियाहि य सद्धिं संपरिबुडे सयाओ गिहाओ पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव इंदटाणे तेणेव उवागए, तेहिं बहहिं दारएहि य दारियाहि य डिभएहि य डिभियाहि य कुमारएहि य कुमारियाहि य सद्धिं संपरिखुडे अभिरममाणे २ विहरइ । तए णं भगवं गोयमे पोलासपुरे णयरे उच्चनीय जाव अडमाणे इंदवाणस्स अदूरसामंतेणं वीईवयइ । तए णं से अइमुत्ते कुमारे भगवं गोयमं अदूरसामंतेणं वीईवयमाणं पासइ, पासित्ता जेणेव भगवं गोयमे तेणेव उवागए, भगवं गोयमं एवं वयासी-के णं भंते ! तुब्भे! किं वा अडह ? ॥ सू० २३ ॥ ॥ टीका ॥ 'इमं च णं' इत्यादि । 'इमं च णं' अस्मिंश्च खलु समये 'अइमुत्ते कुमारे हाए जाव विभूसिए' अतिमुक्तः कुमारः स्नातो यावद् विभूषितः ‘बहूहिं दारएहि य दारियाहि य डिंभएहि य डिभियाहि वर्णन के अनुसार पोलासपुर नगर के उच्चनीच मध्यम कुलों में गृहसामुदानिक भिक्षा के लिये भ्रमण करने लगे ॥ २२॥ - इसी समय अतिमुक्तक कुमार स्नान कर अलकारों से अलंकृत हो बहुत से लडके लडकियों और बालक बालिकाओं (ભગવતી)નાં વર્ણન પ્રમાણે પલાસપુર નગરના ઉચ્ચ નીચ મધ્યમ કુલેમાં ગૃહસામુદાનિક भिक्षाने भाटे अभए ४२१॥ साया. (सू० २२) એ સમયે અતિમુક્તક કુમાર સ્નાન કરી અલંકારથી વિભૂષિત થઈ ઘણા છોકરાછોકરીઓ અને બાળક બાળકીઓ તથા કુમાર-કુમારિકાઓની સાથે પોતાના ઘરથી નિકળી શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy