SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २१४ अन्तकृतदशाङ्गसूत्रे खलु जंबू ! तेणं कालेणं तेणं समएणं पोलासपुरे नयरे' एवं खलु हे जम्बूः ! तस्मिन् काले तस्मिन् समये पोलासपुरं नगरम् । तत्र 'सिरीवणे उज्जाणे' श्रीवनमुद्यानम् आसीत् , 'तत्थ णं पोलासपुरे णयरे' तत्र खलु पोलासपुरे नगरे 'विजए णामं राया होत्था' विजयो नाम राजाऽऽसीत् । 'तस्स णं विजयस्य रन्नो सिरी नाम देवी होत्था' तस्य खलु विजयस्य राज्ञः श्री म देवी आसीत् । 'वष्णओ०' वर्णकः श्रियो देव्या वर्णनम् अन्यदेवीवद्विज्ञेयम् । 'तस्स णं विजयस्स रण्णो पुत्ते' तस्य खलु विजयस्य राज्ञः पुत्रः, 'सिरीए देवीए अत्तए' श्रियो देव्या आत्मजः 'अइमुत्ते नामं कुमारे होत्था' अतिमुक्तो नाम कुमार आसीत् , 'सुकुमाले' सुकुमारः यो हि सुकुमारसर्वावयव आसीत् । 'तेणं कालेणं तेणं समएणं समणे भगवं महावीरे' तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरो 'जाव सिरीवणे विहरई' यावच्छीवने विहरति । 'तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स' तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य भाव कृपा करके सुनाइये। श्री सुधर्मा स्वामीने कहा-हे जम्बू ! उस काल उस समय में पोलासपुर नामक नगर था। उस नगर में श्रीवन नामक उद्यान था। उस पोलासपुर नगर में विजय नामक राजा थे। उस विजय राजा की रानी का नाम श्रीदेवी था। वह रानी प्रथम वर्णित महारानियों के समान शोभायुक्त थी। उन विजय राजा के पुत्र तथा श्रीदेवी रानी के आत्मज अतिमुक्तक (एवंता) नामक कुमार थे। जो अत्यन्त सुकुमार थे। उसकाल उस समय में श्रमण भगवान महावीर श्रीवन उद्यान में पधारे । उस समय भगवान महावीर प्रभु के ज्येष्ठ शिष्य इन्द्रभूति, भगवान को पूछकर व्याख्याप्रज्ञप्ति (भगवती) के પંદરમા અધ્યયનનો ભાવ કૃપા કરીને સંભળ. સુધમ સ્વામીએ કહ્યું- હે જંબૂ ! તે કાલ તે સમયે પિલાસપુર નામનું નગર હતું. તે નગરમાં શ્રીવન નામનું ઉધાન હતું. તે પલાસપુર નગરમાં વિજય નામે રાજા હતા. તે વિજયરાજાની રાણીનું નામ શ્રીદેવી હતું. તે રાણું પ્રથમવણિત મહારાણુઓને સમાન ભાવુક્ત હતી. શ્રીદેવી રાણુના આત્મજ અતિમુકતક (એવંતા) નામે કુમાર હતા, જે અત્યંત સુકુમાર હતા. તે કાલ તે સમયે શ્રમણ ભગવાન મહાવીર શ્રીવન ઉદ્યાનમાં પધાર્યા. તે સમયે ભગવાન મહાવીર પ્રભુના જ્યેષ્ઠ શિષ્ય ઈદ્રભૂતિ, ભગવાનને પૂછીને વ્યાખ્યાપ્રજ્ઞપ્તિનાં શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy