SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, यक्षकृतोऽर्जुनशरीर परित्यागः ॥ मूलम् ॥ तए णं से मोग्गरपाणी जक्खे तं पलसहस्सणिप्फन्नं अयोमयं मोग्गरं उल्लालेमाणे २ जेणेव सुदंसणे समणोवासए तेणेव उवागच्छइ, उवागच्छित्ता नो चेव णं संचाए ति सुदंसणं समणोवासयं तेयसा समभिपडित्तए । तए णं से मोग्गरपाणी जक्खे सुदंसणं समणोवासयं सबओ समंताओ परिघोलेमाणे २ जाहे नो चेव णं संचाएइ सुदंसणं समणोवासयं तेयसा समभिपडित्तए, ताहे सुदंसणस्स समणोवासयस्स पुरओ सपक्खिं सपडिदिसिं ठिच्चा सुदंसणं समणोंवासयं अणिमिसाए दिट्ठीए सुचिरं णिरिक्खइ, णिरिक्खित्ता, अज्जुणयस्स मालागारस्स सरीरं विप्पजहाइ, विप्पजहित्ता तं पलसहस्सणिष्पन्नं अयोमयं मोग्गरं गहाय जामेव दिसं पाउभूए तामेव दिसं पडिगए ॥ सू० १४ ॥ ॥ टीका ॥ 'त णं' इत्यादि । 'तर णं से मोग्गरपाणी जक्खे तं पलसहस्सणि फन्न' ततः खलु स मुद्गरपाणिर्यक्षः तं पलसहस्र निष्पन्नम् ' अयोमयं मोग्गरं' अयोमयं मुद्गरम् 'उल्लालेमाणे '२ उल्लालयन् २ = पुनः पुनरुच्छालयन् 'जेणेव सुदंसणे समणोवासए तेणेव यत्रैव सुदर्शनः श्रमणोपासकस्तत्रैव 'उवागच्छ ' उपागच्छति, 'उवागच्छित्ता नो चेत्र णं संचाएई' उपागत्य नो चैव खलु शक्नोति 'सुदंसणं समणोवासयं तेयसा समभिपडित्तए' सुदर्शनं श्रमणोपासकं तेजसा समभिपतितुं = समाक्रमितुम् । 'तर णं से मुग्गरपाणी उसके बाद वह मुद्गरपाणि यक्ष एक हजार पलका भारी लोहे का मुद्गर घुमाता हुआ जहाँ सुदर्शन श्रमणोपासक थे वहां आया, आकर वह सुदर्शन सेठ को किसी भी प्रकार अपने परा १९५ તા સર્વ પ્રકારના પ્રત્યાખ્યાન મેં કરીજ લીધા છે તે જાવજીવ રહેશેજ. એમ મનમાં નિશ્ચય કરીને સુદર્શન શેઠ સાગારી અનશન ધારણ કરી કાર્યાત્સગ કરીને એસી गया (सू० १३ ) ત્યારપછી તે મુદ્દગરપાણિયક્ષ એક હજાર થકે જ્યાં સુદત શ્રમણોપાસક હતા ત્યાં આવ્યે શ્રી અન્તકૃત દશાંગ સૂત્ર પલને ભારી લેાઢાનું મુલ્ગર ફેરવત આવીને તે સુદર્શન શેઠને કાઇપણ
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy