SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गसूत्रे कृत्येत्यर्थः; 'सव्वं पाणाइवायं पञ्चक्खामि जावजीवाए' सर्व प्राणातिपातं प्रत्याख्यामि यावज्जीवम् , 'सव्वं मुसावायं सवं अदिन्नादाणं सव्वं मेहुणं सव्वं परिग्गरं पञ्चक्खामि जावजीवाए' सर्व मृषावादं सर्वमदत्तादानं सर्व मैथुनं सर्वे परिग्रहं प्रत्याख्यामि यावज्जीवम् , तथा च 'सव्वं कोहं जाव मिच्छादसणसल्लं पञ्चक्खामि जावजीवाए' सर्व क्रोधं यावन्मिथ्यादर्शनशल्यं प्रत्याख्यामि यावज्जीवम् , सर्वप्रकारकं क्रोधादिकं यावन्मिथ्यादर्शनरूपं शल्यं च जीवितावधि परित्यजामि, 'सव्वं असणं पाणं खाइमं साइमं चउन्विहंपि आहारं पञ्चक्खामि जावजीवाए' सर्वमशनं पानं खाद्यं स्वायं चतुर्विधमपि आहारं प्रत्याख्यामि यावजीवम् । 'जइ णं एतो उवसग्गाओ मुंचिस्सामि' यदि खलु एतस्मादुपसर्गान्मोक्ष्यामिअस्मान्मुद्रपाणिरूपान्महोपसर्गाद् यदि मुक्तो भविष्यामि, 'तो में' ततो मम एतत्सर्वं पूर्वप्रतिज्ञातं 'कप्पइ पारेत्तए' कल्पते पारयितुम् , 'अह णं एत्तो उवसग्गाओ न मुचिस्सामि' अथ खलु एतस्मादुपसर्गान मोक्ष्यामि यदि च एतस्माद् महोपसर्गान मुक्तो भविष्यामि, 'तओ मे तहा पञ्चक्खाए चेव' ततो मे तथा प्रत्याख्यातमेव सर्व पूर्वोक्तम् 'ति कट्ट' इति कृत्वाम् इति मनसि निश्चित्य, 'सागारं पडिम' साकारां प्रतिमां-संस्तारकरूपां प्रतिज्ञां 'पडिवज्जइ' प्रतिपद्यते स्वीकरोति ॥ सू० १३ ॥ अदत्तादान मैथुन, परिग्रह का जीवन भरके लिये पञ्चक्खाण करता हूँ और क्रोध, मान, माया, लोभ यावत् मिथ्यादर्शनशल्य तक अठारह पापों का यावज्जीवन के लिये प्रत्याख्यान करता हूँ। इसके अतिरिक्त सर्वथा चार प्रकार के आहार का यावज्जीव प्रत्याख्यान करता हूँ। यदि मैं इस उपसर्ग से बचूंगा तो मेरे आगार है और यदि नहीं बच सका तो सभी प्रकार का प्रत्याख्यान मैंने कर ही लिया है सो जावजीव रहेगा ही। ऐसा मनमें निश्चय कर सुदर्शन सेठ सागारी अनशन धारण करके कायोत्सर्ग कर बैठ गये ॥ सू० १३ ॥ કરું , અને કોધ, માન, માયા, લેભ, યાવત્ મિથ્યાદર્શનશલ્ય સુધીનાં અઢાર પાપના યાવજીવન પ્રત્યાખ્યાન કરૂં છું. આ ઉપરાંત સર્વથા ચાર પ્રકારના આહારને યાવાજજીવ પ્રત્યાખ્યાન કરૂં છું. જે હું આ ઉપસર્ગથી બચું તે મારે આગાર છે, અને જો હું ન બચી શકે શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy