SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ मु. टीका, भगवदर्शनार्थ गन्तुकामस्य सुदर्शनस्य तन्मातापित्रोश्च संवादः, १८७ एवं संप्रेक्षते-विचारयति, ' संपेहिता जेणेव अम्मापियरो तेणेव उवागच्छइ, उवागच्छित्ता' संप्रेक्ष्य यत्रैव अम्बापितरौ तत्रैव उपागच्छति, उपागत्य 'करयलपरिग्गहियं जाव एवं क्यासी' करतलपरिगृहीतं यावत् एवमवादी' एवं खलु अम्मताओ ! समणे भगवं महावीरे जाव विहरइ, तं गच्छामि णं समणं भगवं महावीरं वंदामि नमसामि जाव पज्जुवासामि' एवं खलु अम्बातातौ = हे मातापितरौ ! श्रमणो भगवान् महावीरो यावद् विहरति, तद् गच्छामि खलु श्रमणं भगवन्तं महावीरं वन्दे नमस्यामि यावत् पर्युपासे ।। मू० १० ॥ ॥ मूलम् ॥ तए णं तं सुदंसणं सेटिं अम्मापियरो एवं वयासीएवं खलु पुत्ता ! अज्जुणे मालागारे जाव घाएमाणे विहरइ, तं मा णं तुमं पुत्ता! समणं भगवं महावीरं वंदए णिग्गच्छाहि, मा णं तव सरीरयस्स वावत्ती भविस्सइ । तुमण्णं इह गए चेव समणं भगवं महावीरं वंदाहि णमंसाहि । तए णं सुदंसणे सेट्टी अम्मापियरं एवं वयासी-किण्णं अहं अम्मयाओ! समणं भगवं महावीरं इहमागयं इह पत्तं इह समो. सढं इह गए चेव वंदिस्सामि णमंसिस्सामि ? तं गच्छामि णं अहं अम्मयाओ! तुब्भेहिं अब्भणुन्नाए समाणे समणं भगवं महावीरं वदामि जाव पज्जुवासामि ॥ सू० ११ ॥ इस प्रकार विचार कर अपने मातापिता के समीप आये और हाथ जोडकर इस प्रकार कहा-हे मातापिता ! श्रमण भगवान महावीर प्रभु राजगृह नगर के गुणशिलक उद्यान में समवसत हुए हैं, इस लिये मैं चाहता हूँ कि श्रमण भगवान महावीर के पास जाऊँ और उन्हें वन्दन नमस्कार कर यावत् सेवा करूँ । ॥ मू० १० ॥ હું ભગવાનનાં દર્શન માટે જાઉં. એ પ્રકારે વિચાર કરી તે પિતાનાં માતાપિતા પાસે આવ્યા અને હાથ જોડીને આમ કહ્યું - હે માતાપિતા ! શ્રમણ ભગવાન મહાવીર પ્રભુ રાજગૃહ નગરના ગુણશિલક ઉદ્યાનમાં સમવસૃત થયા છે. માટે હું ચાહું છું કે શ્રમણ ભગવાન મહાવીરની પાસે જાઉં અને તેમને વંદન નમસ્કાર કરી સેવા કરૂં. (સૂ) ૧૦) શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy