SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ १८४ अन्तकृतदशाङ्गसूत्रे 'के वि' केऽपि 'तणस्स वा' तृणस्य वा 'कट्ठस्स वा' काष्ठस्य वा 'पाणियस्स वा' पानीयस्य वा 'पुप्फफलाणं वा' पुष्पफलानां वा 'अट्ठाए' अर्थाय 'सइ' सकृत्-एकवारमपि 'णिग्गच्छउ' निर्गच्छन्तु, राजगृहनगरादहिः केनापि न गन्तव्यमित्यर्थः; अतः ‘मा णं' मा खलु-न खलु 'तस्स सरीरस्स वावत्ती भविस्सइ त्ति कटु' तस्य शरीरस्य व्यापत्तिः कष्टं भविष्यतीति कृत्वा 'दोचंपि' द्वितीयमपि 'तच्चंपि' तृतीयमपि वारं 'घोसणं घोसेह' घोषणां घोषयत, 'घोसित्ता' घोषयित्वा 'खिप्पामेव ममेयं पञ्चप्पिणह' क्षिप्रमेव ममैतामाज्ञां प्रत्यर्पयत घोषणानन्तरं शीघ्रमेव मां निवेदयत । 'तए णं ते कोडुबियपुरिसा जाव पचप्पिणंति' ततः खलु ते कौटुम्बिकपुरुषाः यावत्मत्यर्पयन्ति घोषणां कृत्वा राज्ञे निवेदयन्तीत्यर्थः ॥ सू० ९॥ ॥ मूलम् ॥ तत्थ णं रायगिहे णयरे सुदंसणे णामं सेट्ठी परिवसइ अड्ढे। तए णं से सुदंसणे समणोवासए यावि होत्था । में इस प्रकार घोषित करो कि यदि जीवित रहने की इच्छा तुम लोगों को हो तो, तुम लोग घास के लिये, काठ के लिये, पानी के लिये और फूलफल के लिये एक बार भी राजगृह नगर से बाहर मत निकलो! यदि तुम लोग बाहर नहीं निकलोगे तो तुम्हारे शरीर की किसी भी प्रकार से हानि नहीं होगी। हे देवानुप्रिय ! इस प्रकार की इस घोषणा को दुबारा-तिबारा घोषित करो, और बाद में मुझे सूचित करो । इस प्रकार राजा की आज्ञा पाकर वे कौटुम्बिक पुरुष राजगृह नगर में घूम २ कर राजा की आज्ञा की घोषणा की और बाद में इसकी सूचना राजा को दी ॥ सू० ९॥ જાહેર ઘેષણા કરીને કહો કે જે તમારે જીવવાની ઇચ્છા હોય તો તમે લેકે ઘાસ માટે, લાકડાં માટે, પાણી માટે, અને ફળફૂલને માટે એકવાર પણ રાજગૃહ નગરની બહાર નીકળવું નહિ. જે તમે લોકો બહાર નહિ નીકળે તો તમારા શરીરની જરાય હાનિ થશે નહિં, હે દેવાનુપ્રિય ! આ પ્રકારની એ ઘેષણું બેવાર-ત્રણવાર જાહેર કરો અને પછી મને સૂચિત કરે. આ જાતની રાજાની આજ્ઞા મળવાથી તે કૌટુંબિક પુરુષેએ રાજગૃહ નગરમાં ફરતા ફરતા રાજાની આજ્ઞાની ઘેષણા કરી અને પછી તેની સૂચના (ખબર) २०ने माथी. (१०८) શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy