SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ मु. टीका, गौष्ठिककृतबन्धुमतीशीलध्वंसः, अर्जुनस्य स यक्षसत्तायामविश्वासः १७९ भारियाए सद्धिं' ततः खलु सोऽर्जुनको मालाकारो बन्धुमत्या भार्यया साई 'जेणेव मोग्गरपाणिजक्खाययणे तेणेव उवागच्छइ, उवागच्छित्ता आलोए' यत्रैव मुगरपाणियक्षायतनं तत्रैव उपागच्छति, उपागत्य आलोकयन्=मुद्गरपाणिं यक्षं पश्यन् 'पणामं करेइ' प्रणाम करोति, ‘करित्ता महरिहं पुप्फचणियं करेइ' कृत्वा महाही पुष्पार्च निकां करोति, 'करिता जाणुपायवडिए पणाम करेइ' कृत्वा जानुपादपतितः प्रणामं करोति । 'तए णं ते छ गोहिल्ला पुरिसा' ततः खलु ते षड् गौष्ठिकाः पुरुषाः 'दवदवस' द्रुतद्रुतेन = अतित्वरया गत्या 'कवाडंतरेहिता' कपाटान्तरात्=कपाटपृष्ठपदेशाद् ‘णिग्गच्छंति' निर्गच्छन्ति निस्सरन्ति, 'णिग्गच्छित्ता' निर्गत्य 'अज्जुणयं मालागारं गेहंति' अर्जुनकं मालाकारं गृह्णन्ति, 'गेण्हित्ता अवओडयबंधणं करेंति' गृहीत्वा अवकोटकबन्धनं कुर्वन्ति, 'करित्ता बंधुमईए मालागारीए' कृत्वा बन्धुमत्या मालाकार्या अर्जुनमालाकारस्त्रिया 'सद्धि' साढे 'विउलाई भोगभोगाइं भुंजमाणा विहरंति' विपुलान् भोगभोगान् भुञ्जाना विहरन्ति । 'तए णं तस्स अज्जुणयस्स' ततः खलु तस्य अर्जुनकस्य 'मालागारस्स' मालाकारस्य' 'अयमज्झ उसके बाद वह अर्जुनमाली बन्धुमती भार्या के साथ जहाँ मुद्गरपाणियक्ष का यक्षायतन था वहाँ आया, आकर भक्तिभाव से प्रफुल्ल लोचनों (नेत्रों) के द्वारा मुद्गरपाणि यक्ष की तरफ देखता हुआ प्रणाम करने लगा और प्रणाम करके उचित पुष्पार्चना करने के बाद घुटने और पैरों के बल नीचे झुक कर प्रणाम करने लगा। उसी समय उन छहों गौष्ठिक पुरुषोंने जल्दी २ किबाडों के पीछे से निकल कर अर्जुनमालीको पकड लिया और औंधी मुश्की बाधकर उसे एक तरफ गुडका दिया। अनन्तर उसके सामने उसकी पत्नी बन्धुमती के साथ विविध भोगों को भोगते हुए वे विचरने ત્યાર પછી તે અર્જુન મલી બધુમતી ભાર્યાની સાથે જ્યાં મુદગરપાણિ યક્ષનું યક્ષાયતન હતું ત્યાં આવીને ભકિતભાવે પ્રફુલ નેત્રવડે મુલ્ગરપાણિ યક્ષની તરફ જેતે થકે પ્રણામ કરવા લાગ્યું, અને પ્રણામ કરીને ઉચિત પુષ્પાર્ચના કરી લીધા પછી શુંટણ અને પગના બલ ઉપર નીચે નમી પ્રણામ કરવા લાગ્યું. તે સમયે તે છએ ગૌષ્ટિક પુરુષે જલદી જલદી કમાડની પાછળથી નીકળીને અર્જુન માલીને પકડી લીધે અને અવળા હાથે બાંધીને તેને એક બાજુએ ગબડાવી દીધા પછી તેની સામે તેની પત્ની બધુમતીની સાથે વિવિધ ભાગે ભેગવતા વિચરવા લાગ્યા આ જોઈને અર્જુન માલીના શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy