SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ - १७६ अन्तकृतदशाङ्गसूत्रे उपागत्य 'बंधुमईए भारियाए सद्धिं पुप्फुच्चय' बन्धुमत्या भार्यया सार्द्ध पुष्पोच्चयम् एकत्रस्थले पुष्पपुज्नं 'करेइ' करोति ॥ सू० ५ ॥ ___तए णं तीसे ललियाए गोट्टीए छ गोहिल्ला पुरिसा जेणेव मोग्गरपाणिस्स जक्खस्स जक्खाययणे तेणेव उवागया अभिरममाणा चिटुंति । तए णं से अज्जुणए मालागारे बंधुमईए भारियाए सद्धिं पुप्फुच्चयं करेइ, करित्ता अग्गाई वराई पुप्फाइं गहाय जेणेव मोग्गरपाणिस्स जक्खाययणे तेणेव उवागच्छइ । तए णं ते छ गोटिल्ला पुरिसा अज्जुणयं मालागारं बंधुमईए भारियाए सद्धिं एजमाणं पासइ, पासित्ता अन्नमन्नं एवं वयासी-एस णं देवाणुप्पिया ! अज्जुणए मालागारे बंधुमईए भारियाए सद्धिं इहं हवमागच्छइ, तं सेयं खलु देवाणुप्पिया! अम्हं अज्जुणयं मालागारं अवओडयबंधणयं करेत्ता बंधुमईए भारियाए सद्धिं विउलाई भोगभोगाइं भुंजमाणाणं विहरित्तए ति कट्ट एयमढे अन्नमन्नस्स पडिसुणेति, पडिसुणित्ता कवाडंतरेसु निलकंति, निचला निप्फंदा तुसिणीया पच्छण्णा चिट्ठति ॥ सू० ६॥ ॥ टीका ॥ 'तए णं' इत्यादि । 'तए णं तीसे ललियाए गोट्ठीए छ गोहिल्ला पुरिसा जेणेव मोग्गरपाणिस्स जक्खस्स' ततः खलु तस्या ललिताया गोष्ठ्याः षड् गौष्ठिकाः पुरुषा यत्रैव मुद्गरपाणेर्यक्षस्य 'जक्खाययणे' यक्षायतनं 'तेणेव' तत्रैव-यक्षायतने 'उवागया' उपागताः = समागताः ‘अभिरममाणा चिटंति' अभिरमणमाणाः क्रीडन्तस्तिष्ठन्ति । 'तए णं से अज्जुणए मालागारे' ततः खलु चुनकर एकत्रित करने लगा ॥ सू०.६ ।। उस समय पूर्वोक्त ललिता गोष्ठी के छ गोष्ठिक पुरुष मुद्गरपाणि के यक्षायतन में घूम रहे थे, अर्जुन माली भी बन्धुमती के પિતાની પત્ની બધુમતીની સાથે લે વીણીને એકઠાં કરવા લાગે (સૂ) ૫) તે સમયે પૂર્વોકત લલિતા ગેઝીના છ માણસે મુગરપાણિના યક્ષાયતનમાં ફરતા શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy