SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, जालिकुमारादीनां वर्णनम् गमानि, सर्वाणि अध्ययनानि समानपाठानीति भावः। 'चउत्थस्स वग्गस्स निक्खेवओ' चतुर्थस्य वर्गस्य निक्षेपका चतुर्थस्य वर्गस्य समाप्तिवाक्यम्- एवं खलु जम्बूः ! श्रमणेन भगवता यावत्संमाप्तेन चतुर्थस्य वर्गस्यायमर्थः प्रजास:इत्येवं विज्ञातव्यम् ॥ सू० २॥ इति श्रीविश्वविख्यात-जगवल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापाऽऽलापक-मविशुद्धगद्यपद्यनैकग्रन्थनिर्मायक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजमदत्त-जैनशास्त्राचार्य-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्रीघासीलाल-व्रतिविरचितायामू अन्तकृतदशाङ्गसूत्रस्य मुनिकुमुदचन्द्रिकायां टीकायां चतुर्थों वर्गः संपूर्णः ॥४॥ सभी अध्ययनों का पाठ (वर्णन) समान प्रकार से जानना चाहिये। हे जम्बू ! श्रमण भगवान महावीर प्रभुने चतुर्थ वर्ग के भावों को इस प्रकार कहा है ॥ सू० २ ॥ ॥ इति चतुर्थ वर्ग संपूर्ण ॥ હે જંબૂ! શ્રમણ ભગવાન મહાવીર પ્રભુએ ચતુર્થ વર્ગના ભાવેને આ પ્રકારે san छ (सू० २) ઇતિ ચતુર્થ વર્ગ સંપૂર્ણ શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy