SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १३० अन्तकृतदशाङ्गसूत्रे प्रद्युम्नस्यापि चरितं विज्ञेयम् । 'णवरं' विशेषस्त्वयमेव यद् अस्य 'कण्हे पिया रुप्पिणी माया' कृष्णः पिता, रुक्मिणी माता । 'एवं संबे वि' एवं साम्बोऽपि, प्रद्युम्नवदेव साम्बस्यापि चरितं विज्ञेयम् । अस्यापि पिता कृष्ण एव । 'णवरं विशेषस्त्वयम् – 'जंबवई माया' जाम्बवती माता । 'एवं अणिरुद्ध वि' एवमनिरुद्धोऽपि, अनिरुद्धस्यापि कुमारस्य चरितमेवं विज्ञेयम् । ‘णवरं' विशेषस्तु-'पज्जुन्ने पिया वेदब्भी माया' प्रद्युम्नः पिता वैदर्भी माता । 'एवं सच्चणेमी एवं सत्यनेमिः-एवं सत्यनेमेरपि सर्व चरितं विज्ञेयम् । 'नवरं विशेषः'समुद्दविजए पिया सिवा माया' समुद्रविजयः पिता, शिवा देवी माता। ‘एवं दढनेमी वि' एवं दृढनेमिरपि दृढनेमेरपि कुमारस्य चरितं पूर्ववदेव । अस्यापि मातापितरौ शिवादेवी-समुद्रविजयौ । 'सव्वे एगगमा' सर्वाणि एक धारिणी के अङ्गजात थे । इसी प्रकार प्रद्युम्न का भी चरित्र जानना चाहिए । परन्तु इनकी माता का नाम रुक्मिणी और पिता का नाम कृष्ण था ॥ ६॥ इसी प्रकार साम्बकुमार का भी चरित्र जानना चाहिये। इनके पिता कृष्ण और माता जाम्बवती थी॥७॥ इसी तरह अनिरुद्ध का भी वृत्तान्त जानना, विशेष जीवन वृत्तान्त यह है कि इनके पिता का नाम प्रद्युम्न और माता का नाम वैदर्भी था ॥ ८ ॥ तथा सत्यनेमि का भी वर्णन इसी प्रकार जानना, अन्तर केवल इतना है कि इनके पिता का नाम समुद्रविजय और माता का नाम शिवादेवी था ॥ ९ ॥ इसी प्रकार दृढनेमि का, इनके पिता का नाम भी समुद्रविजय और माता का नाम शिवादेवी था ॥ १० ॥ જાણવું. પરંતુ તેમની માતાનું નામ રુકિમણું અને પિતાનું નામ કૃષ્ણ હતું (૬). એજ રીતે સામ્બનું પણ ચરિત્ર જાણી લેવું જોઈએ. તેમના પિતા કૃષ્ણ અને માતા જાંબવતી હતી (૭). એજ પ્રકારે અનિરુદ્ધનું પણ વૃત્તાન્ત જાણવું. વિશેષ જીવનવૃત્તાન્ત એ છે કે એમના પિતાનું નામ પ્રદ્યુમ્ન અને માતાનું નામ વૈદભી હતું (૮). સત્યનેમિનું પણ વર્ણન એવું જ જાણવું, અત્તર માત્ર એટલું જ છે કે એમના પિતાનું નામ સમુદ્રવિજય અને માતાનું નામ શિવાદેવી હતું (૯). એજ રીતે દહનેમનું વૃત્તાન્ત જાણવું. તેમના પિતાનું નામ સમુદ્રવિજય અને માતાનું નામ શિવદેવી, इतु (१०). मां मध्ययनाने(वर्शन) समान शत वो नये. શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy