SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ११२ अन्तकृतदशाङ्गसूत्रे 'ववरोविए' व्यपरोपितवान् = प्राणरहितं कृतवान् । 'तर णं अरहा अरिट्ठनेमी कन्हं वासुदेवं एवं वयासी' ततः खलु अर्हन् अरिष्टनेमिः कृष्णं वासुदेवम् एवमवदत् - ' मा णं कण्हो !' मा खलु कृष्ण ! 'तुमं तस्स पुरिसस्स' त्वं तस्य पुरुषस्य 'पओसमावज्जाहि' प्रद्वेषमापद्यस्व = हे कृष्ण ! त्वं तस्य पुरुषस्योपरि द्वेषं मा कुरु । यतः - ' एवं खलु कण्हा ! = एवं खलु कृष्ण ! =अनेन प्रकारेण हे कृष्ण !' तेणं पुरिसेणं गयसुकुमालस्स साहिज्जे दिने' तेन पुरुषेण गजसुकुमालाय साहाय्यं दत्तम् || सू० ३३ || ॥ मूलम् ॥ कहण्णं भंते! तेणं पुरिसेणं गयसुकुमालस्स णं साहिजे दिने ? तए णं अरहा अरिटृनेमी कण्हं वासुदेवं एवं वयासीसे नूणं कण्हा ! ममं तुमं पायदए हवमागच्छमाणे बारवईए णयरीए एगं पुरिसं पाससि जाव अणुप्पवेसिए । जहा णं कण्हा ! तुमं तस्स पुरिसस्स साहिज्जे दिने एवमेव कण्हा । तेणं पुरिसेणं गयसुकुमालस्स अणगारस्स अणेगभवसयसहस्ससंचियं कम्मं उदीरेमाणेणं बहुकम्मणिज्जरटुं साहिजे दिन्ने । तए णं से कहे वासुदेवे अरहं अरिटुनेमिं एवं वयासी - से णं भंते! पुरिसे मए कहं जाणियचे ? तए णं अरहा अरिनेमी कण्हं वासुदेवं एवं वयासी - जे णं कण्हा ! तुमं बारवईए णयरीए अणुष्पविसमाणं पासेत्ता ठियए चैव ठिइभेएणं कालं करिस्स तं णं तुमं जाणेज्जासि, एस णं से पुरिसे ॥ सू० ३४ ॥ अनगार का अकाल में ही प्राण हरण कर लिया । यह सुनकर भगवान् ने इस प्रकार कहा- हे कृष्ण ! तुम उस पुरुष के ऊपर क्रोध मत करो; क्योंकि वह पुरुष गजसुकुमाल अनगार को परमपद प्राप्ति कराने में सहायक बना है || सू० ३३ ॥ અકાલે પ્રાણ હરણ કરી લીધા. આ સાંભળી ભગવાને આ પ્રકારે કહ્યું —હે કૃષ્ણ ! તમે તે પુરુષ ઉપર ક્રોધ નહિ કરે; કેમકે તે પુરુષ ગજસુકુમાલ અણગારને પરમપદ પ્રાપ્તિ राववाभां सहाय थभेस छे (सू० 33 ) શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy