SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गसूत्रे ॥ टीका ॥ 'तए णं' इत्यादि । 'तए णं अरहा अरिहनेमी कण्हं वासुदेवं एवं वयासी' ततः खलु अर्हन् अरिष्टनेमिः कृष्णं वासुदेवम् एवमवदत्-‘एवं खलु कण्हा ! गयसुकुमाले णं अणगारे मम' एवं खलु कृष्ण ! गजसुकुमालः खलु अनगारः माम् ‘कल्लं' कल्यम्=व्यतीतेऽह्नि 'पुव्वावरण्हकालसमयंसि' पूर्वापराह्नकालसमये-दिवसस्य पश्चिमे प्रहरे 'वंदइ णमंसई' वन्दते नमस्यति, "वंदित्ता णमंसित्ता एवं वयासी' वन्दित्वा नमस्यित्वा एवमवदत्-'इच्छामि णं जाव उपसंपज्जित्ताणं विहरई' इच्छामि खलु यावत् उपसंपद्य विहरति, यावत्पदेन अर्हदरिष्टनेमिनाऽनुज्ञातः श्मशानं गत्वा विशुद्धां भूमिमन्विष्य ध्यानमग्नो विहरति- इत्यर्थों गम्यः । 'तए णं गयमुकुमालं अणगारं एगे पुरिसे पासइ' ततः खलु तं गजमुकुमालमनगारमेकः पुरुषः पश्यति, 'पासित्ता आसुरुत्ते जाव सिद्धे' दृष्ट्वा आशुरुतो यावत् सिद्धः, अब सोमिलकृतपापाचारः, गजसुकुमालस्य अनगारस्य अनभिद्रोहपूर्वकं मरणं मोक्षप्राप्तिश्च-इत्यादि पूर्वोक्तोऽर्थों कृष्ण वासुदेव के इस प्रकार पूछने पर भगवान अईत अरिष्टनेमिने इस प्रकार कहा- हे कृष्ण! कल दीक्षा लेने के बाद चौथे प्रहर में गजसुकुमाल अनगारने वन्दन नमस्कार कर मेरे समक्ष इस प्रकार इच्छा प्रगट की थी कि- हे भदन्त ! मैं आपकी आज्ञा प्राप्त कर महाकाल श्मशान में ऐकरात्रिकी भिक्षुप्रतिमा का आराधन करना चाहता हूँ। हे कृष्ण! मैंने कहा, जैसा तुम्हें सुख हो वैसा करो। इस प्रकार आज्ञा प्राप्त कर वह गजसुकुमाल अनगार महाकाल श्मशान में गये और वहां ध्यानारूढ होगये। उस समय वहां हे कृष्ण ! एक पुरुष आया और उसने गजसुकुमाल अनगार को ध्यानमग्न देखा। देखते ही उसे वैरभाव કૃષ્ણ વાસુદેવ તરફથી આવી રીતે પૂછવા પરથી ભગવાન્ અર્હત અરિષ્ટનેમિએ આ પ્રમાણે કહ્યું- હે કૃષ્ણ! કાલે દીક્ષા લીધા પછી ચેથા પ્રહરમાં ગજસુકુમાલ અનગારે વન્દન નમસ્કાર કરી મહારી સમક્ષ આ પ્રકારની ઈચ્છા પ્રગટ કરી હતી કેહે ભદન્ત! હું આપની આજ્ઞા પ્રાપ્ત કરીને મહાકાલ સ્મશાનમાં એકરાત્રિી ભિક્ષુપ્રતિમાનું આરાધન કરવા ચાહું છું. હે કૃષ્ણ! મેં કહ્યું-જેમ તમને સુખ હોય તેમ કરે, આવી રીતે આજ્ઞા પ્રાપ્ત કરી તે ગજસુકુમાલ અનગાર મહાકાલ શમશાનમાં જઈને ધ્યાનારૂઢ થઈ ગયા. તે સમયે હે કૃષ્ણ ! ત્યાં એક પુરુષ આવે, અને તેણે ગજસુકમાલ અનગારને શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy