SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ७८ अन्तकृतदशाङ्गसूत्रे पौषधं पारयित्वा करतलपरिगृहीतं मस्तकेऽञ्जलि निधाय एवमवादीत् इच्छामि णं देवाणुप्पिया ! सहोयरं कणीयसं भाउयं विदिष्णं' इच्छामि खलु देवानुप्रियाः ! सहोदरं कनीयांसं भ्रातरं वितीर्णम् = भवता प्रदत्तं कनिष्ठं सहोदरमभिलषामि ॥ सू० १९ ॥ -- ॥ मूलम् ॥ तए णं से हरिणेगमेसी देवे कण्हं वासुदेव एवं वयासीहोहिति णं देवाणुप्पिया ! तव देवलोयचुए सहोयरे कणीयसे भाउए, सेणं उम्मुक्कबालभावे जाव जोवणगमणुपत्ते अरहओ अरिनेमिस्स अंतिय मुंडे जाव पवइस्स । कण्हं वासुदेवं दोचं पि तच्चं पि एवं वयइ, वइत्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए ॥ सू० २० ॥ ॥ टीका ॥ a णं इत्यादि । 'तए णं से हरिणेगमेसी देवे' ततः खलु स हरिणैगमेषी देवः 'हं वासुदेवं एवं वयासी' कृष्णं वासुदेवम् एवमवदत् - 'होद्दिति णं देवाणुपिया ! तव देवलोयचुए सहोयरे' भविष्यति खलु देवानुप्रिय ! तव देवलोकच्युतः सहोदरः 'कणीय से' कनीयान् = लघुः 'भाउए' भ्राता, 'से णं उम्मुकबालभावे जा जोवणगमणुपत्ते' स खलु उन्मुक्तबालभावा यावत् उसके बाद कृष्ण वासुदेव, आकाश में स्थित उस देव को देखकर अत्यन्त हर्षित हो पोषध पाला और हाथ जोड़कर इस प्रकार बोले- हे देवानुप्रिय ! आपकी कृपा से मेरे एक सहोदर लघु भ्राता का जन्म हो, यह मेरी इच्छा है || सू० १९ ॥ उसके बाद उस हरिणैगमेषी देवने कृष्ण वासुदेव से इस प्रकार कहा:- हे देवानुप्रिय ! देवलोक से एक देवता आयुष्य पूर्ण करके तुम्हारा छोटा भाई होकर जन्म लेगा और वह बाल्यावस्था मोसो हु शु ३ ? शु खायें ? तमाशे शुं मनोरथ छे ? त्यापछी कृष्ण વાસુદેવે આકાશમાં ઊભેલા તે દેવને જોઇને બહુજ લૈંર્ષિત થઇ પૌષધ પાળ્યું અને હાથ જોડીને આ પ્રકારે કહ્યું—હૈ દેવાનુપ્રિય ! આપની કૃપાથી મારે એક સહેાદર લઘુભ્રાતાના जन्म थाय सेवी भारी च्छा छे, ( सू. १७) ત્યારપછી તે હરણેગમેષી દેવે કૃષ્ણવાસુદેવને આ પ્રકારે કહ્યું—હૈ દેવાનુપ્રિય ! દેવલાકથી એક દેવતા આયુષ્ય પૂર્ણ કરી તમારા નાના ભાઇ થઇને જન્મ લેશે અને તે શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy