SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ ७६ अन्तकृतदशाङ्गसूत्रे ॥ मूलम् ॥ तए णं से कण्हे वासुदेवे देवइं देवि एवं वयासीमा णं तुब्भे अम्मो! ओहय० जाव झियायह, अहणणं तहा वत्तिस्सामि जहा णं ममं सहोयरे कणीयसे भाउए भविस्सइत्ति कटु देवइं देविं ताहिं इट्टाहि कंताहिं जाव वग्गूहि समासासेइ, समासासित्ता तओ पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव पोसहसाला तेणेव उवागच्छइ, उवागच्छित्ता जहा अभओ हरिणेगमेसिस्स अट्टमभत्तं पगिण्हइ जाव अंजलिं कटु एवं वयासी - इच्छामि णं देवाणुप्पिया ! सहोयरं कणीयसं भाउयं विदिण्णं ॥ सू० १९ ॥ ॥ टीका ॥ ___'तए णं' इत्यादि । 'तए थे' ततः देवकीकथनान्तरं खलु, 'से कण्हे वासुदेवे' स कृष्णो वासुदेवः 'देवइं देवि एवं वयासी' देवकी देवीम् एवमवदत्-'मा गं तुम्भे अम्मो !' मा खलु यूयमम्ब ! 'ओहय० जाव झियायह' अवहत० यावद् ध्यायत, 'अहणं तहा वत्तिस्सामि' अहं खलु तथा वत्तिष्ये यतिष्ये 'जहा णं ममं कणीयसे सहोयरे भाया भविस्सइ' यथा खलु मम कनीयान् सहोदरो भ्राता भविष्यति । हे मातः ! मा शुचः ! अहं तथा यतिष्ये यथा मम सहोदरो लघुभ्राता भवेत, 'ति कट्ठ' इति कृत्वाइत्युक्त्वा 'देवई देविं' देवकी देवीम् , 'ताहिं इटाहि कंताहिं' ताभिरिष्टाभिः उसके बाद कृष्ण वासुदेवने उस देवकी देवी से इस प्रकार कहा-हे माता! तुम अपने मनोरथ पूर्ण नहीं होने के कारण इस प्रकार आर्तध्यान मत करो। मैं ऐसा प्रयत्न करूँगा कि जिससे मेरा एक छोटाभाई हो। ऐसा कह कर अभिलषित प्रिय मनोनुकूल ત્યારપછી કૃષ્ણ વાસુદેવે તે દેવકી દેવીને આ પ્રકારે કહ્યું- હે માતા ! તમે તમારા મને ફલીભૂત ન થવાને કારણે આ પ્રકારે આર્તધ્યાન ન કરે. હું એવો પ્રયત્ન કરીશ કે જેથી મારે એક નાનો ભાઈ થશે. એમ કહી અભિલષિત પ્રિય મનનુકૂળ શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy