SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गसूत्रे करेइ, करित्ता वंदइ णमंसइ, वंदित्ता णमंसित्ता जेणेव भत्तघरे तेणेव उवागच्छइ, उवागच्छित्ता सीहकेसराणां मोयगाणां थालं भरेइ, भरित्ता ते अणगारे पडिलाभेइ, पडिलाभित्ता वंदइणमंसइ, वंदित्ता णमंसित्ता पडि विसज्जेइसू०९॥ ॥ टीका ॥ 'तत्थ णं' इत्यादि । 'तत्थ णं' तत्र खलु 'एगे संघाडए' एकः संघाटको-मुनिद्वयरूपः, 'बारवईए णयरीए' द्वारावत्यां नगर्याम् 'उच्चनीयमज्झिमाई कुलाई उच्चनीचमध्यमानि कुलानि 'घरसमुदाणस्स' गृहसमुदानस्य अनेकगृहाणां 'भिक्खायरियाए' भिक्षाचर्यायै-भिक्षाग्रहणाय 'अडमाणे' अटन् 'वसुदेवस्स रण्णो देवईए देवीए गिहे अणुप्पविढे ' वसुदेवस्य राज्ञो देवक्या देव्या गृहे अनुपविष्टः । 'तए णं सा देवई देवी' ततः खलु सा देवकी देवी 'ते' तौ द्वौ ' अणगारे एजमाणे पासित्ता' अनगारौ एजमानौ आगच्छन्तौ 'पासित्ता' दृष्ट्वा ' हटतुट जाव हियया' हृष्टतुष्ट यावद्दया, यावत्पदेन 'इनुटचित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया' इत्यादि संग्राह्यम् । 'हट्ठतुद्वचित्तमाणंदिया' हृष्टतुष्टचित्तानन्दिता-हृष्टं-हर्षितम् अनगारयोराकस्मिकागमनेन अतीव प्रमुदितमित्यर्थः, तुष्टं=संतुष्टम्-धन्याऽहं मद्गृहेऽ उनमें दो मुनियों का संघाडा द्वारका नगरी के उच्चनीचमध्यम कुलों में गृहसामुदानिक भिक्षाके लिये घूमता हुआ राजा वसुदेव और रानी देवकी के घर पहुंचा । उस संघाडे (उन दोनों मुनियों) को अपने यहाँ आते हुए देखकर देवकी महारानी आसन से उठी और सात आठ पग उनके सामने गई । उन दोनों अनगारों के आकस्मिक आगमन से हर्षित हुई - તેમાં બે મુનિઓનો એક સંઘાડે દ્વારકા નગરીના ઉચ્ચનીચમધ્યમ કુળમાં ગૃહસામુદાનિક ભિક્ષા માટે ફરતે ફરતે રાજા વસુદેવ તથા ૨ાણ દેવકીને ઘેર પહોંચ્યા. તે સંઘાડા (તે બે મુનિઓ) ને પિતાને ત્યાં આવતા જોઈ દેવકી મહારાણી આસનથી ઉઠયા અને સાત આઠ ડગલાં તેમની સામે ગયા. તે બેઉ અનગારના અકસ્માત આગમનથી હર્ષિત થઈ મનમાં બોલ્યા – ધન્ય છું કે શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy