SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ 114 ५० अन्तकृतदशाङ्गसूत्रे अरहं अरिट्टनेमि वंदंति णमंसंति, वंदित्ता णमंसित्ता अरहओ अरिट्रनेमिस्स अंतियाओ सहस्संबवणाओ उजाणाओ पडिणिक्खमंति, पडिणिक्खमित्ता तिहिं संघाडएहिं अतुरियं जाव अडंति ॥ सू० ८ ॥ ॥ टीका ॥ 'तए णं' इत्यादि । 'तए णं ते छ अणगारा' ततः खलु ते पडनगाराः 'अण्णया कयाई' अन्यदा कदाचित् 'छट्ठक्खमणपारणगंसि पढमाए पोरिसीए' षष्ठक्षपणपारणायां प्रथमायां पौरुष्याम्-प्रथमे प्रहरे 'सज्झायं' स्वाध्यायं 'करेंति' कुर्वन्ति, 'जहा गोयमसामी जाव' यथा गौतमस्वामी यावत्-गौतमस्वामिवद् भगवत्समीपमागत्य पृच्छन्ति-'इच्छामो णं भंते ! छट्टक्खमणस्स पारणाए' इच्छामः खलु भदन्त ! षष्ठक्षपणस्य पारणायाम् 'तुब्भेहिं अब्भणुण्णाया समाणा' युष्माभिरभ्यनुज्ञाताः सन्तः 'विहिं संघाडएहिं' त्रिभिः संघाटकैः भागत्रयेण संविभज्येत्यर्थः, 'बारवईए नयरीए जाव अडित्तए' द्वारावत्यां नगर्याम् यावत् मुनिकल्पानुसारेण सामुदानिकभिक्षार्थम् अटितुम्= गन्तुमित्यर्थः । भवदनुज्ञाता वयं द्वौ द्वौ मिलित्वा संघाटकत्रयेण द्वारावत्यां पारणार्थमशनादिग्रहणाय गन्तुमिच्छाम इति भावः । भगवानाह-' अहामुहं देवाणुप्पिया !' यथासुखं हे देवानुप्रियाः !। 'तए णं ते छ अणगारा अरहया तदनन्तर एक समय छठ (बेले) के पारणेमें उन छहों अनगारों ने प्रथम प्रहर में स्वाध्याय किया और उसके बाद गौतम स्वामी के समान भगवान् के पास आकर सविनय बोले-हे भदन्त ! आपकी आज्ञा पाकर तीन संघाटकों (संघाडों) में विभक्त हो मुनियों के कल्पानुसार सामुदानिक भिक्षा के लिये हमलोग द्वारका में जानेकी इच्छा करते हैं। उन छहों अनगारों की ऐसी प्रार्थना सुनकर भगवानने कहा-हे देवानुप्रियों ! ત્યાર પછી એક સમય છઠના પારણામાં તે છએ અનગારોએ પ્રથમ પ્રહરમાં સ્વાધ્યાય કરી ગૌતમસ્વામીની પેઠે ભગવાનની પાસે આવ્યા અને સવિનય કહ્યું કે-હે ભદન્ત ! આપની આજ્ઞા લઈ ત્રણ સંઘાટકમાં વિભકત થઈ મુનિઓને કલ્પાનુસાર સામુદાનિક ભિક્ષા માટે અમે દ્વારકામાં જવાની ઈચ્છા કરીએ છીએ. તે છએ અનગારાની એવી પ્રાર્થના સાંભળી ભગવાને કહ્યું - હે શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy