SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ २४ अन्तकृतदशाङ्गसूत्रे सौधा: - राजभवनानीत्यर्थः, भोगाः सुखानि च 'गोयमो नामेणं' गौतमो नाम्ना मातापितरौ अष्टानां राजवरकन्यानाम्, एकदिवसेन पाणि ग्राहयतः । अष्टाष्टको दायः || सू० ६ ॥ ॥ मूलम् ॥ तेणं कालेणं तेणं समएणं अरहा अरिटुनेमी आइगरे जाव विहरs, चउबिहा देवा आगया । कण्णेवि णिग्गये तणं से गोयमे कुमारे जहा मेहे तहा णिग्गए, धम्मं सोच्चा णिसम्म जं नवरं देवाणुप्पिया ! अम्मा पियरो आपुच्छामि देवाशुप्पियाणं अंतिए पवयामि, एवं जहा मेहे जाव अणगारे जाए इरिया समिए जाव इणमेव निग्गन्थं पावयणं पुरओ काउं विहरइ । तरणं से गोयमे अणागरे अण्णया कयाई अरहओ अरिट्टनेमिस्स तहारूवाणं थेराणं अंतिए सामाइय माइयाई एक्कारस अंगाई अहिज्जइ, अहिजित्ता, बहूहिं चउत्थ जाव अप्पाणं भावेमाणे विहरइ । तएणं अरिहा अरिटृनेमी अण्णया कयाई वारवईओ नयरीओ नंदणवणाओ उज्जाणाओ पडिनिक्खमइ पडिनिक्खमित्ता, बहिया जणवय विहारं विहरइ ॥ सू०७ ॥ वृत्तान्त महाबल के सदृश हैं । विशेष केवल इतना है इनका नाम गौतम था । मातापिताने एक दिन में ही सुन्दर आठ राजकन्याओं के साथ इनका विवाह करवाया । विवाह में आठ हिरण्यकोटि, आठ सुवर्णकोटि आदि आठ आठ वस्तुएं उन्हें दहेज में मिलीं ॥ सू० ६ ॥ તેનુ નામ ગૌતમ હતું. માતાપિતાએ એક દિવસમાંજ રાજાની આઠ સુંદર કન્યાઓની સાથે તેનાં લગ્ન કરાવ્યાં. વિવાહમાં આઠે આઠ પ્રકારના દહેજ મળ્યા. (સૂ૦ ૬) શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy