SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ २० अन्तकृतदशाङ्गसूत्रे साहस्रीणां-दुर्दान्तानां परैर्दमितुमशक्यानां साहरुयस्तासाम् शत्रुभिरदम्यानांसाम्बादीनां षष्टिसहस्रसंख्यानामित्यर्थः, महासेनप्रमुखानां महासेनः-प्रमुखो यासां तासाम्, षट्पञ्चाशतः बलवर्गसाहस्रीणां-बलवर्गाणां सैन्यसमूहानां साहरुयस्तासां-महासेनाधिकृतषट्पञ्चाशत्सैन्यसमूहसहस्राणामित्यर्थः, वीरसेनप्रमुखानाम् एकविशंत्याः एकविंशतिसंख्यानामित्यर्थः । 'वीरसाहस्सीणं' वीरसाहस्रीणां शूरसहस्राणाम् ; उग्रसेनप्रमुखानाम् षोडशानाम् राजसाहस्त्रीणाम् ; रुक्मिणीप्रमुखानां षोडशानां देवीसाहस्रीणाम् , अनङ्गसेनाप्रमुखानाम् , अनेकासां, गणिकासाहस्रीणाम् 'अण्णेसिं च बहूणं' अन्येषां च बहूनां पूर्वोक्तभ्योऽधिकानामितरेषां चेत्यर्थः 'ईसर जाव सत्थवाहाणं' ईश्वर यावत्सार्थवाहनाम्'यावत्' - शब्देन-ईश्वर- तलवर-माडम्बिक-कौटुम्बिके-भ्य-श्रेष्ठि-सेनापतिसार्थवाहानामिति पाठो विवक्षितः । तत्र-ईश्वरः ऐश्वर्यशाली विभवयुक्त इत्यर्थः । तलवरः नगररक्षकः-कोट्टपाल'-कोतवाल' इति भाषाप्रसिद्धः, 'माडम्बिकःमडम्बः-छिन्नजनाश्रयदेशविशेषस्तस्याधिपतिः-सीमान्तराजेत्यर्थः । सीमान्तदेशो शत्रुओं से कभी पराजित न होने वाले साम्ब आदि साठ हजार शूर थे। महासेन आदि सेनापतियों के अधीन में रहने वाला छप्पन हजार का बलवर्ग सैनिकदल था। संकेत पाते ही कार्यारुढ होने वाले दक्ष वीरसेन आदि इकीस हजार वीर थे। उग्रसेन आदि सोलह हजार अधीन में रहने वाले नृपगण थे। रुक्मिणी आदि सोलह हजार रानिया थी। चौंसठ कलाओ में निपुण अनंगसेनाआदि अनेक गणिकाएँ थी। तथा सर्वदा आज्ञा में रहने वाले और भी बहुत से ऐश्वर्यशाली नागरिक, नगररक्षक, सीमान्तराजा, गाव का પરાજિત ન થાય એવા સાબુ આદિ સાઠ હજાર શૂર હતા. મહાસેન આદિ સેનાપતિઓના તાબામાં રહેવાવાળાં છપન હજાર બલવ-સૈનિકદલ હતું સંકેત મળતાંજ કાર્યારૂઢ થઈ જાય એવા દક્ષ વીરસેન આદિ એકવીશ હજાર વીર હતા. ઉગ્રસેન આદિ આધીનમાં રહેવાવાળા સળહજાર નૃપગણ હતા. રુકુમ આદિ સેળહજાર રાણીઓ હતી, ચોસઠ કળાઓમાં નિપુણ અનંગસેના આદિ ગણિકાઓ હતી. તથા સર્વદા આજ્ઞામાં રહેનારાં બીજા ઘણુ ઐશ્વર્યશાલી નાગરિક, નગરરક્ષક, સીમાન્તરાજા, ગામના મુખિયા, અને ઈભ્ય હતાં શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy