SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, रैवतकादीनां कृष्णवासुदेवस्यच वर्णनम् . १९ विशेषतो जम्बूद्वीपप्रज्ञप्त्यादिषु द्रष्टव्यः, सुरमियं नाम यक्षायतनम् आसीत् । तत् यक्षायतनं 'पौराणे'-पुराणं-पुरातनमित्यर्थः । एकेन बनषण्डेन परिक्षिप्त सर्वतो, वेष्टितम्, अशोकवरपादपः । तत्र खलु 'बारवईणयरीए' द्वारावतीनगर्याम्' कृष्णो नाम वासुदेवो राजा प्रतिवसति, 'महया =महान् , 'रायवण्णओ' = राजवर्णकः कोणिकराजवर्णनवद् विज्ञेयः। स कृष्णः खलु 'तत्थ' तत्र द्वारावत्याम् , 'समुद्दविजयपामोक्खाणं' समुद्रविजयप्रमुखाना-समुद्रविजयः प्रमुखोमुख्यः-प्रथमो यत्र तेषाम्, दशानां दशार्हाणाम् । बलदेवप्रमुखानाम् , पश्चानाम् महावीराणां-विशेषेण ईरयन्ति अकम्पन्ति शत्रून् ये ते वीराः, महान्तश्च ते वीराश्च तेषाम् , अतिशूराणामित्यर्थः, प्रद्युम्नप्रमुखानाम् 'अट्ठाणं' अर्धचतुष्काणाम् सार्धत्रिसंख्यकानामित्यर्थः, 'कुमारकोडीणं' कुमारकोटीनाम् -कुमाराणां कोटयस्तासाम्, सार्वत्रिकोटिकुमाराणामित्यर्थः; साम्बप्रमुखाना-साम्बोजाम्बवतीपुत्रः प्रमुख आदिर्येषां तेषां-साम्बप्रधानानामित्यर्थः, 'सट्टीए' षष्ट्याः पष्टिसंख्यानाम् , 'दुइंतसाहस्सीणं' दुर्दान्तउसका पूरा वर्णन जम्बूद्वीपप्रज्ञप्ति आदि सूत्र में हैं। उस उद्यान में 'सुरप्रिय' नामका जीर्ण यक्षायतन था। वह एक वनखण्ड से घिरा हुआ था। उसी नन्दनवन के बीच में श्रेष्ठ एक अशोक वृक्ष था। और उसके निचे आसन के आकारवाला सुन्दर शिलापट था इस द्वारका नगरी का महान मर्यादावान कृष्ण वासुदेव राज्य करते थे। इनका वर्णन कूणिक के समान समझना चाहिए। द्वारका नगरी में समुद्र विजय आदि दस दशार और बलदेव आदि पांच महावीर थे। प्रद्युम्न आदि साढेतीन करोड कुमार थे। સૂત્રમાં જોઈ લેવું. તે ઉદ્યાનમાં “સુરપ્રિય નામે જીર્ણ યક્ષાયતન હતું. તે એક વનખંડથી ઘેરાયેલું હતું. તે જ નંદનવનની વચમાં શ્રેષ્ઠ એક અશોક વૃક્ષ હતું અને તેની નીચે આસનના આકારવાળું સુંદર શિલાપટ્ટ હતું. આ દ્વારકાનગરીનું રાજ્ય મહાન મર્યાદાવાન કૃષ્ણ વાસુદેવ કરતા હતા. તેમનું વર્ણન કેણિકના જેવું સમજી લેવું જોઈએ. દ્વારકાનગરીમાં સમુદ્રવિજય આદિ દશ દશાર તથા બલદેવ આદિ પાંચ મહાવીર હતા. પ્રદ્યુમ્ન આદિ સાડાત્રણ કરોડ કુમાર હતા. શત્રુઓથી કદી શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy